अन्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit अन्य (anya).

Pronunciation[edit]

Adjective[edit]

अन्य (anya) (indeclinable)

  1. other, different
    Synonym: दूसरा (dūsrā)
    अन्य देशों के लोग भी आए हैं।
    anya deśõ ke log bhī āe ha͠i.
    People from other countries have come too.

Nepali[edit]

Pronunciation[edit]

Adjective[edit]

अन्य (anya)

  1. other

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *Hanyás (other, different).[1] Cognate with Avestan 𐬀𐬥𐬌𐬌𐬀 (aniia), Old Persian 𐎠𐎴𐎹 (a-n-y /⁠aniya⁠/).

Pronunciation[edit]

Adjective[edit]

अन्य (anyá) stem

  1. other, different; other than, different from, opposed to
    • c. 1700 BCE – 1200 BCE, Ṛgveda 2.33.11:
      स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ युवा॑नं मृ॒गं न भी॒ममु॑पह॒त्नुमु॒ग्रम् ।
      मृ॒ळा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो॒ऽन्यं ते॑ अ॒स्मन्नि व॑पन्तु॒ सेनाः॑ ॥
      stuhí śrutáṃ gartasádaṃ yúvānaṃ mṛgáṃ ná bhīmámupahatnúmugrám.
      mṛḷā́ jaritré rudra stávānoʼnyáṃ te asmánní vapantu sénāḥ.
      Praise him the chariot-borne, the young, the famous, fierce, slaying like a dreaded beast of the forest.
      O Rudra, praised, be gracious to the singer of your hymns. Let thy armies spare us and attack someone else.
  2. one of two

Declension[edit]

Masculine a-stem declension of अन्य (anya)
Singular Dual Plural
Nominative अन्यः
anyaḥ
अन्यौ / अन्या¹
anyau / anyā¹
अन्याः / अन्यासः¹
anyāḥ / anyāsaḥ¹
Vocative अन्य
anya
अन्यौ / अन्या¹
anyau / anyā¹
अन्याः / अन्यासः¹
anyāḥ / anyāsaḥ¹
Accusative अन्यम्
anyam
अन्यौ / अन्या¹
anyau / anyā¹
अन्यान्
anyān
Instrumental अन्येन
anyena
अन्याभ्याम्
anyābhyām
अन्यैः / अन्येभिः¹
anyaiḥ / anyebhiḥ¹
Dative अन्याय
anyāya
अन्याभ्याम्
anyābhyām
अन्येभ्यः
anyebhyaḥ
Ablative अन्यात्
anyāt
अन्याभ्याम्
anyābhyām
अन्येभ्यः
anyebhyaḥ
Genitive अन्यस्य
anyasya
अन्ययोः
anyayoḥ
अन्यानाम्
anyānām
Locative अन्ये
anye
अन्ययोः
anyayoḥ
अन्येषु
anyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अन्या (anyā)
Singular Dual Plural
Nominative अन्या
anyā
अन्ये
anye
अन्याः
anyāḥ
Vocative अन्ये
anye
अन्ये
anye
अन्याः
anyāḥ
Accusative अन्याम्
anyām
अन्ये
anye
अन्याः
anyāḥ
Instrumental अन्यया / अन्या¹
anyayā / anyā¹
अन्याभ्याम्
anyābhyām
अन्याभिः
anyābhiḥ
Dative अन्यायै
anyāyai
अन्याभ्याम्
anyābhyām
अन्याभ्यः
anyābhyaḥ
Ablative अन्यायाः / अन्यायै²
anyāyāḥ / anyāyai²
अन्याभ्याम्
anyābhyām
अन्याभ्यः
anyābhyaḥ
Genitive अन्यायाः / अन्यायै²
anyāyāḥ / anyāyai²
अन्ययोः
anyayoḥ
अन्यानाम्
anyānām
Locative अन्यायाम्
anyāyām
अन्ययोः
anyayoḥ
अन्यासु
anyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अन्य (anya)
Singular Dual Plural
Nominative अन्यत्
anyat
अन्ये
anye
अन्यानि / अन्या¹
anyāni / anyā¹
Vocative अन्य
anya
अन्ये
anye
अन्यानि / अन्या¹
anyāni / anyā¹
Accusative अन्यत्
anyat
अन्ये
anye
अन्यानि / अन्या¹
anyāni / anyā¹
Instrumental अन्येन
anyena
अन्याभ्याम्
anyābhyām
अन्यैः / अन्येभिः¹
anyaiḥ / anyebhiḥ¹
Dative अन्याय
anyāya
अन्याभ्याम्
anyābhyām
अन्येभ्यः
anyebhyaḥ
Ablative अन्यात्
anyāt
अन्याभ्याम्
anyābhyām
अन्येभ्यः
anyebhyaḥ
Genitive अन्यस्य
anyasya
अन्ययोः
anyayoḥ
अन्यानाम्
anyānām
Locative अन्ये
anye
अन्ययोः
anyayoḥ
अन्येषु
anyeṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]

  1. ^ Lubotsky, Alexander (2011) “anyá-”, in The Indo-Aryan Inherited Lexicon (in progress) (Indo-European Etymological Dictionary Project), Leiden University, page 39