अर्भ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Aryan *Hárbʰas, from Proto-Indo-Iranian *Hárbʰas, from Proto-Indo-European *h₃órbʰos (orphan). Cognate with Latin orbus (orphaned), Ancient Greek ὀρφανός (orphanós, orphaned), Old Armenian որբ (orb, orphan).

Pronunciation[edit]

Adjective[edit]

अर्भ (árbha) stem

  1. little, small, unimportant

Declension[edit]

Masculine a-stem declension of अर्भ (árbha)
Singular Dual Plural
Nominative अर्भः
árbhaḥ
अर्भौ / अर्भा¹
árbhau / árbhā¹
अर्भाः / अर्भासः¹
árbhāḥ / árbhāsaḥ¹
Vocative अर्भ
árbha
अर्भौ / अर्भा¹
árbhau / árbhā¹
अर्भाः / अर्भासः¹
árbhāḥ / árbhāsaḥ¹
Accusative अर्भम्
árbham
अर्भौ / अर्भा¹
árbhau / árbhā¹
अर्भान्
árbhān
Instrumental अर्भेण
árbheṇa
अर्भाभ्याम्
árbhābhyām
अर्भैः / अर्भेभिः¹
árbhaiḥ / árbhebhiḥ¹
Dative अर्भाय
árbhāya
अर्भाभ्याम्
árbhābhyām
अर्भेभ्यः
árbhebhyaḥ
Ablative अर्भात्
árbhāt
अर्भाभ्याम्
árbhābhyām
अर्भेभ्यः
árbhebhyaḥ
Genitive अर्भस्य
árbhasya
अर्भयोः
árbhayoḥ
अर्भाणाम्
árbhāṇām
Locative अर्भे
árbhe
अर्भयोः
árbhayoḥ
अर्भेषु
árbheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अर्भा (árbhā)
Singular Dual Plural
Nominative अर्भा
árbhā
अर्भे
árbhe
अर्भाः
árbhāḥ
Vocative अर्भे
árbhe
अर्भे
árbhe
अर्भाः
árbhāḥ
Accusative अर्भाम्
árbhām
अर्भे
árbhe
अर्भाः
árbhāḥ
Instrumental अर्भया / अर्भा¹
árbhayā / árbhā¹
अर्भाभ्याम्
árbhābhyām
अर्भाभिः
árbhābhiḥ
Dative अर्भायै
árbhāyai
अर्भाभ्याम्
árbhābhyām
अर्भाभ्यः
árbhābhyaḥ
Ablative अर्भायाः / अर्भायै²
árbhāyāḥ / árbhāyai²
अर्भाभ्याम्
árbhābhyām
अर्भाभ्यः
árbhābhyaḥ
Genitive अर्भायाः / अर्भायै²
árbhāyāḥ / árbhāyai²
अर्भयोः
árbhayoḥ
अर्भाणाम्
árbhāṇām
Locative अर्भायाम्
árbhāyām
अर्भयोः
árbhayoḥ
अर्भासु
árbhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अर्भ (árbha)
Singular Dual Plural
Nominative अर्भम्
árbham
अर्भे
árbhe
अर्भाणि / अर्भा¹
árbhāṇi / árbhā¹
Vocative अर्भ
árbha
अर्भे
árbhe
अर्भाणि / अर्भा¹
árbhāṇi / árbhā¹
Accusative अर्भम्
árbham
अर्भे
árbhe
अर्भाणि / अर्भा¹
árbhāṇi / árbhā¹
Instrumental अर्भेण
árbheṇa
अर्भाभ्याम्
árbhābhyām
अर्भैः / अर्भेभिः¹
árbhaiḥ / árbhebhiḥ¹
Dative अर्भाय
árbhāya
अर्भाभ्याम्
árbhābhyām
अर्भेभ्यः
árbhebhyaḥ
Ablative अर्भात्
árbhāt
अर्भाभ्याम्
árbhābhyām
अर्भेभ्यः
árbhebhyaḥ
Genitive अर्भस्य
árbhasya
अर्भयोः
árbhayoḥ
अर्भाणाम्
árbhāṇām
Locative अर्भे
árbhe
अर्भयोः
árbhayoḥ
अर्भेषु
árbheṣu
Notes
  • ¹Vedic

Noun[edit]

अर्भ (arbhá) stemm

  1. child, boy
  2. (in the plural) ruins, rubbish

Declension[edit]

Masculine a-stem declension of अर्भ (arbhá)
Singular Dual Plural
Nominative अर्भः
arbháḥ
अर्भौ / अर्भा¹
arbhaú / arbhā́¹
अर्भाः / अर्भासः¹
arbhā́ḥ / arbhā́saḥ¹
Vocative अर्भ
árbha
अर्भौ / अर्भा¹
árbhau / árbhā¹
अर्भाः / अर्भासः¹
árbhāḥ / árbhāsaḥ¹
Accusative अर्भम्
arbhám
अर्भौ / अर्भा¹
arbhaú / arbhā́¹
अर्भान्
arbhā́n
Instrumental अर्भेण
arbhéṇa
अर्भाभ्याम्
arbhā́bhyām
अर्भैः / अर्भेभिः¹
arbhaíḥ / arbhébhiḥ¹
Dative अर्भाय
arbhā́ya
अर्भाभ्याम्
arbhā́bhyām
अर्भेभ्यः
arbhébhyaḥ
Ablative अर्भात्
arbhā́t
अर्भाभ्याम्
arbhā́bhyām
अर्भेभ्यः
arbhébhyaḥ
Genitive अर्भस्य
arbhásya
अर्भयोः
arbháyoḥ
अर्भाणाम्
arbhā́ṇām
Locative अर्भे
arbhé
अर्भयोः
arbháyoḥ
अर्भेषु
arbhéṣu
Notes
  • ¹Vedic

Derived terms[edit]