अलिन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From अल (ala) +‎ -इन् (-in).

Pronunciation[edit]

Noun[edit]

अलिन् (alin) stemm

  1. a large black bee, a bumblebee
  2. a scorpion
  3. (astrology) Scorpio

Declension[edit]

Masculine in-stem declension of अलिन् (alin)
Singular Dual Plural
Nominative अली
alī
अलिनौ / अलिना¹
alinau / alinā¹
अलिनः
alinaḥ
Vocative अलिन्
alin
अलिनौ / अलिना¹
alinau / alinā¹
अलिनः
alinaḥ
Accusative अलिनम्
alinam
अलिनौ / अलिना¹
alinau / alinā¹
अलिनः
alinaḥ
Instrumental अलिना
alinā
अलिभ्याम्
alibhyām
अलिभिः
alibhiḥ
Dative अलिने
aline
अलिभ्याम्
alibhyām
अलिभ्यः
alibhyaḥ
Ablative अलिनः
alinaḥ
अलिभ्याम्
alibhyām
अलिभ्यः
alibhyaḥ
Genitive अलिनः
alinaḥ
अलिनोः
alinoḥ
अलिनाम्
alinām
Locative अलिनि
alini
अलिनोः
alinoḥ
अलिषु
aliṣu
Notes
  • ¹Vedic

References[edit]