अस्तित्व

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit अस्तित्व (astitva).

Pronunciation

[edit]
  • (Delhi) IPA(key): /əs.t̪ɪt̪.ʋᵊ/, [ɐs.t̪ɪt̪.wᵊ]

Noun

[edit]

अस्तित्व (astitvam

  1. existence, being
    Synonym: भाव (bhāv)

Declension

[edit]

Sanskrit

[edit]

Etymology

[edit]

अस्ति (asti) +‎ -त्व (-tva)

Pronunciation

[edit]

Noun

[edit]

अस्तित्व (astitva) stemn

  1. existence, reality

Declension

[edit]
Neuter a-stem declension of अस्तित्व (astitva)
Singular Dual Plural
Nominative अस्तित्वम्
astitvam
अस्तित्वे
astitve
अस्तित्वानि / अस्तित्वा¹
astitvāni / astitvā¹
Vocative अस्तित्व
astitva
अस्तित्वे
astitve
अस्तित्वानि / अस्तित्वा¹
astitvāni / astitvā¹
Accusative अस्तित्वम्
astitvam
अस्तित्वे
astitve
अस्तित्वानि / अस्तित्वा¹
astitvāni / astitvā¹
Instrumental अस्तित्वेन
astitvena
अस्तित्वाभ्याम्
astitvābhyām
अस्तित्वैः / अस्तित्वेभिः¹
astitvaiḥ / astitvebhiḥ¹
Dative अस्तित्वाय
astitvāya
अस्तित्वाभ्याम्
astitvābhyām
अस्तित्वेभ्यः
astitvebhyaḥ
Ablative अस्तित्वात्
astitvāt
अस्तित्वाभ्याम्
astitvābhyām
अस्तित्वेभ्यः
astitvebhyaḥ
Genitive अस्तित्वस्य
astitvasya
अस्तित्वयोः
astitvayoḥ
अस्तित्वानाम्
astitvānām
Locative अस्तित्वे
astitve
अस्तित्वयोः
astitvayoḥ
अस्तित्वेषु
astitveṣu
Notes
  • ¹Vedic