कदाचार

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit कदाचार (kadācāra). Equivalent to कद्- (kad-) +‎ आचार (ācār).

Pronunciation

[edit]
  • (Delhi) IPA(key): /kə.d̪ɑː.t͡ʃɑːɾ/, [kɐ.d̪äː.t͡ʃäːɾ]

Noun

[edit]

कदाचार (kadācārm

  1. misconduct

Declension

[edit]

References

[edit]

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

कद्- (kad-, mal-) +‎ आचार (ācāra, conduct).

Pronunciation

[edit]

Noun

[edit]

कदाचार (kadācāra) stemm

  1. bad conduct

Declension

[edit]
Masculine a-stem declension of कदाचार (kadācāra)
Singular Dual Plural
Nominative कदाचारः
kadācāraḥ
कदाचारौ / कदाचारा¹
kadācārau / kadācārā¹
कदाचाराः / कदाचारासः¹
kadācārāḥ / kadācārāsaḥ¹
Vocative कदाचार
kadācāra
कदाचारौ / कदाचारा¹
kadācārau / kadācārā¹
कदाचाराः / कदाचारासः¹
kadācārāḥ / kadācārāsaḥ¹
Accusative कदाचारम्
kadācāram
कदाचारौ / कदाचारा¹
kadācārau / kadācārā¹
कदाचारान्
kadācārān
Instrumental कदाचारेण
kadācāreṇa
कदाचाराभ्याम्
kadācārābhyām
कदाचारैः / कदाचारेभिः¹
kadācāraiḥ / kadācārebhiḥ¹
Dative कदाचाराय
kadācārāya
कदाचाराभ्याम्
kadācārābhyām
कदाचारेभ्यः
kadācārebhyaḥ
Ablative कदाचारात्
kadācārāt
कदाचाराभ्याम्
kadācārābhyām
कदाचारेभ्यः
kadācārebhyaḥ
Genitive कदाचारस्य
kadācārasya
कदाचारयोः
kadācārayoḥ
कदाचाराणाम्
kadācārāṇām
Locative कदाचारे
kadācāre
कदाचारयोः
kadācārayoḥ
कदाचारेषु
kadācāreṣu
Notes
  • ¹Vedic

Adjective

[edit]

कदाचार (kadācāra) stem

  1. of bad conduct, wicked, abandoned

Declension

[edit]
Masculine a-stem declension of कदाचार (kadācāra)
Singular Dual Plural
Nominative कदाचारः
kadācāraḥ
कदाचारौ / कदाचारा¹
kadācārau / kadācārā¹
कदाचाराः / कदाचारासः¹
kadācārāḥ / kadācārāsaḥ¹
Vocative कदाचार
kadācāra
कदाचारौ / कदाचारा¹
kadācārau / kadācārā¹
कदाचाराः / कदाचारासः¹
kadācārāḥ / kadācārāsaḥ¹
Accusative कदाचारम्
kadācāram
कदाचारौ / कदाचारा¹
kadācārau / kadācārā¹
कदाचारान्
kadācārān
Instrumental कदाचारेण
kadācāreṇa
कदाचाराभ्याम्
kadācārābhyām
कदाचारैः / कदाचारेभिः¹
kadācāraiḥ / kadācārebhiḥ¹
Dative कदाचाराय
kadācārāya
कदाचाराभ्याम्
kadācārābhyām
कदाचारेभ्यः
kadācārebhyaḥ
Ablative कदाचारात्
kadācārāt
कदाचाराभ्याम्
kadācārābhyām
कदाचारेभ्यः
kadācārebhyaḥ
Genitive कदाचारस्य
kadācārasya
कदाचारयोः
kadācārayoḥ
कदाचाराणाम्
kadācārāṇām
Locative कदाचारे
kadācāre
कदाचारयोः
kadācārayoḥ
कदाचारेषु
kadācāreṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कदाचारा (kadācārā)
Singular Dual Plural
Nominative कदाचारा
kadācārā
कदाचारे
kadācāre
कदाचाराः
kadācārāḥ
Vocative कदाचारे
kadācāre
कदाचारे
kadācāre
कदाचाराः
kadācārāḥ
Accusative कदाचाराम्
kadācārām
कदाचारे
kadācāre
कदाचाराः
kadācārāḥ
Instrumental कदाचारया / कदाचारा¹
kadācārayā / kadācārā¹
कदाचाराभ्याम्
kadācārābhyām
कदाचाराभिः
kadācārābhiḥ
Dative कदाचारायै
kadācārāyai
कदाचाराभ्याम्
kadācārābhyām
कदाचाराभ्यः
kadācārābhyaḥ
Ablative कदाचारायाः / कदाचारायै²
kadācārāyāḥ / kadācārāyai²
कदाचाराभ्याम्
kadācārābhyām
कदाचाराभ्यः
kadācārābhyaḥ
Genitive कदाचारायाः / कदाचारायै²
kadācārāyāḥ / kadācārāyai²
कदाचारयोः
kadācārayoḥ
कदाचाराणाम्
kadācārāṇām
Locative कदाचारायाम्
kadācārāyām
कदाचारयोः
kadācārayoḥ
कदाचारासु
kadācārāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कदाचार (kadācāra)
Singular Dual Plural
Nominative कदाचारम्
kadācāram
कदाचारे
kadācāre
कदाचाराणि / कदाचारा¹
kadācārāṇi / kadācārā¹
Vocative कदाचार
kadācāra
कदाचारे
kadācāre
कदाचाराणि / कदाचारा¹
kadācārāṇi / kadācārā¹
Accusative कदाचारम्
kadācāram
कदाचारे
kadācāre
कदाचाराणि / कदाचारा¹
kadācārāṇi / kadācārā¹
Instrumental कदाचारेण
kadācāreṇa
कदाचाराभ्याम्
kadācārābhyām
कदाचारैः / कदाचारेभिः¹
kadācāraiḥ / kadācārebhiḥ¹
Dative कदाचाराय
kadācārāya
कदाचाराभ्याम्
kadācārābhyām
कदाचारेभ्यः
kadācārebhyaḥ
Ablative कदाचारात्
kadācārāt
कदाचाराभ्याम्
kadācārābhyām
कदाचारेभ्यः
kadācārebhyaḥ
Genitive कदाचारस्य
kadācārasya
कदाचारयोः
kadācārayoḥ
कदाचाराणाम्
kadācārāṇām
Locative कदाचारे
kadācāre
कदाचारयोः
kadācārayoḥ
कदाचारेषु
kadācāreṣu
Notes
  • ¹Vedic

References

[edit]