गुल्फ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

From Sanskrit गुल्फ (gulphá).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ɡʊlpʰ/

Noun[edit]

गुल्फ (gulphm

  1. ankle

Declension[edit]

References[edit]

  • Caturvedi, Mahendra, Bhola Nath Tiwari (1970) “गुल्फ”, in A practical Hindi-English dictionary, Delhi: National Publishing House

Sanskrit[edit]

Alternative forms[edit]

Alternative scripts[edit]

Pronunciation[edit]

Noun[edit]

गुल्फ (gulpha) stemm

  1. ankle

Declension[edit]

Masculine a-stem declension of गुल्फ (gulphá)
Singular Dual Plural
Nominative गुल्फः
gulpháḥ
गुल्फौ / गुल्फा¹
gulphaú / gulphā́¹
गुल्फाः / गुल्फासः¹
gulphā́ḥ / gulphā́saḥ¹
Vocative गुल्फ
gúlpha
गुल्फौ / गुल्फा¹
gúlphau / gúlphā¹
गुल्फाः / गुल्फासः¹
gúlphāḥ / gúlphāsaḥ¹
Accusative गुल्फम्
gulphám
गुल्फौ / गुल्फा¹
gulphaú / gulphā́¹
गुल्फान्
gulphā́n
Instrumental गुल्फेन
gulphéna
गुल्फाभ्याम्
gulphā́bhyām
गुल्फैः / गुल्फेभिः¹
gulphaíḥ / gulphébhiḥ¹
Dative गुल्फाय
gulphā́ya
गुल्फाभ्याम्
gulphā́bhyām
गुल्फेभ्यः
gulphébhyaḥ
Ablative गुल्फात्
gulphā́t
गुल्फाभ्याम्
gulphā́bhyām
गुल्फेभ्यः
gulphébhyaḥ
Genitive गुल्फस्य
gulphásya
गुल्फयोः
gulpháyoḥ
गुल्फानाम्
gulphā́nām
Locative गुल्फे
gulphé
गुल्फयोः
gulpháyoḥ
गुल्फेषु
gulphéṣu
Notes
  • ¹Vedic

References[edit]