धूमकेतु

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit धूमकेतु (dhūmaketu, literally smoke-lamp).

Noun[edit]

धूमकेतु (dhūmketum

  1. (astronomy) comet

Declension[edit]

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

From धूम (dhūma) +‎ केतु (ketu), literally smoke-lamp.

Pronunciation[edit]

Noun[edit]

धूमकेतु (dhūmaketu) stemm

  1. (astronomy) comet

Declension[edit]

Masculine u-stem declension of धूमकेतु (dhūmaketu)
Singular Dual Plural
Nominative धूमकेतुः
dhūmaketuḥ
धूमकेतू
dhūmaketū
धूमकेतवः
dhūmaketavaḥ
Vocative धूमकेतो
dhūmaketo
धूमकेतू
dhūmaketū
धूमकेतवः
dhūmaketavaḥ
Accusative धूमकेतुम्
dhūmaketum
धूमकेतू
dhūmaketū
धूमकेतून्
dhūmaketūn
Instrumental धूमकेतुना / धूमकेत्वा¹
dhūmaketunā / dhūmaketvā¹
धूमकेतुभ्याम्
dhūmaketubhyām
धूमकेतुभिः
dhūmaketubhiḥ
Dative धूमकेतवे / धूमकेत्वे¹
dhūmaketave / dhūmaketve¹
धूमकेतुभ्याम्
dhūmaketubhyām
धूमकेतुभ्यः
dhūmaketubhyaḥ
Ablative धूमकेतोः / धूमकेत्वः¹
dhūmaketoḥ / dhūmaketvaḥ¹
धूमकेतुभ्याम्
dhūmaketubhyām
धूमकेतुभ्यः
dhūmaketubhyaḥ
Genitive धूमकेतोः / धूमकेत्वः¹
dhūmaketoḥ / dhūmaketvaḥ¹
धूमकेत्वोः
dhūmaketvoḥ
धूमकेतूनाम्
dhūmaketūnām
Locative धूमकेतौ
dhūmaketau
धूमकेत्वोः
dhūmaketvoḥ
धूमकेतुषु
dhūmaketuṣu
Notes
  • ¹Vedic

Descendants[edit]