रणवीर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of रण (raṇa, battle) +‎ वीर (vīrá, hero)

Pronunciation[edit]

Adjective[edit]

रणवीर (raṇavīrá) stem

  1. hero in a battle

Declension[edit]

Masculine a-stem declension of रणवीर (raṇavīrá)
Singular Dual Plural
Nominative रणवीरः
raṇavīráḥ
रणवीरौ / रणवीरा¹
raṇavīraú / raṇavīrā́¹
रणवीराः / रणवीरासः¹
raṇavīrā́ḥ / raṇavīrā́saḥ¹
Vocative रणवीर
ráṇavīra
रणवीरौ / रणवीरा¹
ráṇavīrau / ráṇavīrā¹
रणवीराः / रणवीरासः¹
ráṇavīrāḥ / ráṇavīrāsaḥ¹
Accusative रणवीरम्
raṇavīrám
रणवीरौ / रणवीरा¹
raṇavīraú / raṇavīrā́¹
रणवीरान्
raṇavīrā́n
Instrumental रणवीरेण
raṇavīréṇa
रणवीराभ्याम्
raṇavīrā́bhyām
रणवीरैः / रणवीरेभिः¹
raṇavīraíḥ / raṇavīrébhiḥ¹
Dative रणवीराय
raṇavīrā́ya
रणवीराभ्याम्
raṇavīrā́bhyām
रणवीरेभ्यः
raṇavīrébhyaḥ
Ablative रणवीरात्
raṇavīrā́t
रणवीराभ्याम्
raṇavīrā́bhyām
रणवीरेभ्यः
raṇavīrébhyaḥ
Genitive रणवीरस्य
raṇavīrásya
रणवीरयोः
raṇavīráyoḥ
रणवीराणाम्
raṇavīrā́ṇām
Locative रणवीरे
raṇavīré
रणवीरयोः
raṇavīráyoḥ
रणवीरेषु
raṇavīréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of रणवीरा (raṇavīrā́)
Singular Dual Plural
Nominative रणवीरा
raṇavīrā́
रणवीरे
raṇavīré
रणवीराः
raṇavīrā́ḥ
Vocative रणवीरे
ráṇavīre
रणवीरे
ráṇavīre
रणवीराः
ráṇavīrāḥ
Accusative रणवीराम्
raṇavīrā́m
रणवीरे
raṇavīré
रणवीराः
raṇavīrā́ḥ
Instrumental रणवीरया / रणवीरा¹
raṇavīráyā / raṇavīrā́¹
रणवीराभ्याम्
raṇavīrā́bhyām
रणवीराभिः
raṇavīrā́bhiḥ
Dative रणवीरायै
raṇavīrā́yai
रणवीराभ्याम्
raṇavīrā́bhyām
रणवीराभ्यः
raṇavīrā́bhyaḥ
Ablative रणवीरायाः / रणवीरायै²
raṇavīrā́yāḥ / raṇavīrā́yai²
रणवीराभ्याम्
raṇavīrā́bhyām
रणवीराभ्यः
raṇavīrā́bhyaḥ
Genitive रणवीरायाः / रणवीरायै²
raṇavīrā́yāḥ / raṇavīrā́yai²
रणवीरयोः
raṇavīráyoḥ
रणवीराणाम्
raṇavīrā́ṇām
Locative रणवीरायाम्
raṇavīrā́yām
रणवीरयोः
raṇavīráyoḥ
रणवीरासु
raṇavīrā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of रणवीर (raṇavīrá)
Singular Dual Plural
Nominative रणवीरम्
raṇavīrám
रणवीरे
raṇavīré
रणवीराणि / रणवीरा¹
raṇavīrā́ṇi / raṇavīrā́¹
Vocative रणवीर
ráṇavīra
रणवीरे
ráṇavīre
रणवीराणि / रणवीरा¹
ráṇavīrāṇi / ráṇavīrā¹
Accusative रणवीरम्
raṇavīrám
रणवीरे
raṇavīré
रणवीराणि / रणवीरा¹
raṇavīrā́ṇi / raṇavīrā́¹
Instrumental रणवीरेण
raṇavīréṇa
रणवीराभ्याम्
raṇavīrā́bhyām
रणवीरैः / रणवीरेभिः¹
raṇavīraíḥ / raṇavīrébhiḥ¹
Dative रणवीराय
raṇavīrā́ya
रणवीराभ्याम्
raṇavīrā́bhyām
रणवीरेभ्यः
raṇavīrébhyaḥ
Ablative रणवीरात्
raṇavīrā́t
रणवीराभ्याम्
raṇavīrā́bhyām
रणवीरेभ्यः
raṇavīrébhyaḥ
Genitive रणवीरस्य
raṇavīrásya
रणवीरयोः
raṇavīráyoḥ
रणवीराणाम्
raṇavīrā́ṇām
Locative रणवीरे
raṇavīré
रणवीरयोः
raṇavīráyoḥ
रणवीरेषु
raṇavīréṣu
Notes
  • ¹Vedic

Proper noun[edit]

रणवीर (raṇavīrá) stemm

  1. a male given name

Declension[edit]

Masculine a-stem declension of रणवीर (raṇavīra)
Singular Dual Plural
Nominative रणवीरः
raṇavīraḥ
रणवीरौ / रणवीरा¹
raṇavīrau / raṇavīrā¹
रणवीराः / रणवीरासः¹
raṇavīrāḥ / raṇavīrāsaḥ¹
Vocative रणवीर
raṇavīra
रणवीरौ / रणवीरा¹
raṇavīrau / raṇavīrā¹
रणवीराः / रणवीरासः¹
raṇavīrāḥ / raṇavīrāsaḥ¹
Accusative रणवीरम्
raṇavīram
रणवीरौ / रणवीरा¹
raṇavīrau / raṇavīrā¹
रणवीरान्
raṇavīrān
Instrumental रणवीरेण
raṇavīreṇa
रणवीराभ्याम्
raṇavīrābhyām
रणवीरैः / रणवीरेभिः¹
raṇavīraiḥ / raṇavīrebhiḥ¹
Dative रणवीराय
raṇavīrāya
रणवीराभ्याम्
raṇavīrābhyām
रणवीरेभ्यः
raṇavīrebhyaḥ
Ablative रणवीरात्
raṇavīrāt
रणवीराभ्याम्
raṇavīrābhyām
रणवीरेभ्यः
raṇavīrebhyaḥ
Genitive रणवीरस्य
raṇavīrasya
रणवीरयोः
raṇavīrayoḥ
रणवीराणाम्
raṇavīrāṇām
Locative रणवीरे
raṇavīre
रणवीरयोः
raṇavīrayoḥ
रणवीरेषु
raṇavīreṣu
Notes
  • ¹Vedic