हरिष्यति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Pronunciation[edit]

Verb[edit]

हरिष्यति (hariṣyáti) third-singular present indicative (root हृ, future)

  1. future of हृ (hṛ)

Conjugation[edit]

Future: हरिष्यति (hariṣyáti), हरिष्यते (hariṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third हरिष्यति
hariṣyáti
हरिष्यतः
hariṣyátaḥ
हरिष्यन्ति
hariṣyánti
हरिष्यते
hariṣyáte
हरिष्येते
hariṣyéte
हरिष्यन्ते
hariṣyánte
Second हरिष्यसि
hariṣyási
हरिष्यथः
hariṣyáthaḥ
हरिष्यथ
hariṣyátha
हरिष्यसे
hariṣyáse
हरिष्येथे
hariṣyéthe
हरिष्यध्वे
hariṣyádhve
First हरिष्यामि
hariṣyā́mi
हरिष्यावः
hariṣyā́vaḥ
हरिष्यामः
hariṣyā́maḥ
हरिष्ये
hariṣyé
हरिष्यावहे
hariṣyā́vahe
हरिष्यामहे
hariṣyā́mahe
Participles
हरिष्यत्
hariṣyát
हरिष्यमाण
hariṣyámāṇa
Conditional: अहरिष्यत् (áhariṣyat), अहरिष्यत (áhariṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अहरिष्यत्
áhariṣyat
अहरिष्यताम्
áhariṣyatām
अहरिष्यन्
áhariṣyan
अहरिष्यत
áhariṣyata
अहरिष्येताम्
áhariṣyetām
अहरिष्यन्त
áhariṣyanta
Second अहरिष्यः
áhariṣyaḥ
अहरिष्यतम्
áhariṣyatam
अहरिष्यत
áhariṣyata
अहरिष्यथाः
áhariṣyathāḥ
अहरिष्येथाम्
áhariṣyethām
अहरिष्यध्वम्
áhariṣyadhvam
First अहरिष्यम्
áhariṣyam
अहरिष्याव
áhariṣyāva
अहरिष्याम
áhariṣyāma
अहरिष्ये
áhariṣye
अहरिष्यावहि
áhariṣyāvahi
अहरिष्यामहि
áhariṣyāmahi