अकृत्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Pronunciation[edit]

Adjective[edit]

अकृत्य (akṛtya)

  1. not to be done, criminal

Noun[edit]

अकृत्य (akṛtya) stemn

  1. crime

Declension[edit]

Neuter a-stem declension of अकृत्य
Nom. sg. अकृत्यम् (akṛtyam)
Gen. sg. अकृत्यस्य (akṛtyasya)
Singular Dual Plural
Nominative अकृत्यम् (akṛtyam) अकृत्ये (akṛtye) अकृत्यानि (akṛtyāni)
Vocative अकृत्य (akṛtya) अकृत्ये (akṛtye) अकृत्यानि (akṛtyāni)
Accusative अकृत्यम् (akṛtyam) अकृत्ये (akṛtye) अकृत्यानि (akṛtyāni)
Instrumental अकृत्येन (akṛtyena) अकृत्याभ्याम् (akṛtyābhyām) अकृत्यैः (akṛtyaiḥ)
Dative अकृत्याय (akṛtyāya) अकृत्याभ्याम् (akṛtyābhyām) अकृत्येभ्यः (akṛtyebhyaḥ)
Ablative अकृत्यात् (akṛtyāt) अकृत्याभ्याम् (akṛtyābhyām) अकृत्येभ्यः (akṛtyebhyaḥ)
Genitive अकृत्यस्य (akṛtyasya) अकृत्ययोः (akṛtyayoḥ) अकृत्यानाम् (akṛtyānām)
Locative अकृत्ये (akṛtye) अकृत्ययोः (akṛtyayoḥ) अकृत्येषु (akṛtyeṣu)

Descendants[edit]

  • Telugu: అకృత్యము (akr̥tyamu)