अक्षता

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: अक्षत

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From अ- (a-) +‎ क्षता (kṣatā).

Pronunciation[edit]

Noun[edit]

अक्षता (ákṣatā) stemf

  1. virgin

Declension[edit]

Feminine ā-stem declension of अक्षता (ákṣatā)
Singular Dual Plural
Nominative अक्षता
ákṣatā
अक्षते
ákṣate
अक्षताः
ákṣatāḥ
Vocative अक्षते
ákṣate
अक्षते
ákṣate
अक्षताः
ákṣatāḥ
Accusative अक्षताम्
ákṣatām
अक्षते
ákṣate
अक्षताः
ákṣatāḥ
Instrumental अक्षतया / अक्षता¹
ákṣatayā / ákṣatā¹
अक्षताभ्याम्
ákṣatābhyām
अक्षताभिः
ákṣatābhiḥ
Dative अक्षतायै
ákṣatāyai
अक्षताभ्याम्
ákṣatābhyām
अक्षताभ्यः
ákṣatābhyaḥ
Ablative अक्षतायाः / अक्षतायै²
ákṣatāyāḥ / ákṣatāyai²
अक्षताभ्याम्
ákṣatābhyām
अक्षताभ्यः
ákṣatābhyaḥ
Genitive अक्षतायाः / अक्षतायै²
ákṣatāyāḥ / ákṣatāyai²
अक्षतयोः
ákṣatayoḥ
अक्षतानाम्
ákṣatānām
Locative अक्षतायाम्
ákṣatāyām
अक्षतयोः
ákṣatayoḥ
अक्षतासु
ákṣatāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas