अवधारण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit अवधारण (avadhāraṇa).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /əʋ.d̪ʱɑː.ɾəɳ/, [ɐʋ.d̪ʱäː.ɾɐ̃ɳ]

Noun[edit]

अवधारण (avdhāraṇm

  1. concept

Declension[edit]

Derived terms[edit]

References[edit]

Sanskrit[edit]

Etymology[edit]

  • From अव- (ava-, down) +‎ धारण (dhāraṇa, holding, bearing, restraining).

Pronunciation[edit]

Adjective[edit]

अवधारण (avadhāraṇa)

  1. restrictive

Declension[edit]

Masculine a-stem declension of अवधारण
Nom. sg. अवधारणः (avadhāraṇaḥ)
Gen. sg. अवधारणस्य (avadhāraṇasya)
Singular Dual Plural
Nominative अवधारणः (avadhāraṇaḥ) अवधारणौ (avadhāraṇau) अवधारणाः (avadhāraṇāḥ)
Vocative अवधारण (avadhāraṇa) अवधारणौ (avadhāraṇau) अवधारणाः (avadhāraṇāḥ)
Accusative अवधारणम् (avadhāraṇam) अवधारणौ (avadhāraṇau) अवधारणान् (avadhāraṇān)
Instrumental अवधारणेन (avadhāraṇena) अवधारणाभ्याम् (avadhāraṇābhyām) अवधारणैः (avadhāraṇaiḥ)
Dative अवधारणाय (avadhāraṇāya) अवधारणाभ्याम् (avadhāraṇābhyām) अवधारणेभ्यः (avadhāraṇebhyaḥ)
Ablative अवधारणात् (avadhāraṇāt) अवधारणाभ्याम् (avadhāraṇābhyām) अवधारणेभ्यः (avadhāraṇebhyaḥ)
Genitive अवधारणस्य (avadhāraṇasya) अवधारणयोः (avadhāraṇayoḥ) अवधारणानाम् (avadhāraṇānām)
Locative अवधारणे (avadhāraṇe) अवधारणयोः (avadhāraṇayoḥ) अवधारणेषु (avadhāraṇeṣu)

Template:sa-decl-noun-a-f

Neuter a-stem declension of अवधारण
Nom. sg. अवधारणम् (avadhāraṇam)
Gen. sg. अवधारणस्य (avadhāraṇasya)
Singular Dual Plural
Nominative अवधारणम् (avadhāraṇam) अवधारणे (avadhāraṇe) अवधारणानि (avadhāraṇāni)
Vocative अवधारण (avadhāraṇa) अवधारणे (avadhāraṇe) अवधारणानि (avadhāraṇāni)
Accusative अवधारणम् (avadhāraṇam) अवधारणे (avadhāraṇe) अवधारणानि (avadhāraṇāni)
Instrumental अवधारणेन (avadhāraṇena) अवधारणाभ्याम् (avadhāraṇābhyām) अवधारणैः (avadhāraṇaiḥ)
Dative अवधारणाय (avadhāraṇāya) अवधारणाभ्याम् (avadhāraṇābhyām) अवधारणेभ्यः (avadhāraṇebhyaḥ)
Ablative अवधारणात् (avadhāraṇāt) अवधारणाभ्याम् (avadhāraṇābhyām) अवधारणेभ्यः (avadhāraṇebhyaḥ)
Genitive अवधारणस्य (avadhāraṇasya) अवधारणयोः (avadhāraṇayoḥ) अवधारणानाम् (avadhāraṇānām)
Locative अवधारणे (avadhāraṇe) अवधारणयोः (avadhāraṇayoḥ) अवधारणेषु (avadhāraṇeṣu)

Noun[edit]

अवधारण (avadhāraṇa) stemn

  1. ascertainment, affirmation, emphasis
  2. accurate determination, limitation (of the sense of words), restriction to a certain instance

Declension[edit]

Neuter a-stem declension of अवधारण (avadhāraṇa)
Singular Dual Plural
Nominative अवधारणम्
avadhāraṇam
अवधारणे
avadhāraṇe
अवधारणानि / अवधारणा¹
avadhāraṇāni / avadhāraṇā¹
Vocative अवधारण
avadhāraṇa
अवधारणे
avadhāraṇe
अवधारणानि / अवधारणा¹
avadhāraṇāni / avadhāraṇā¹
Accusative अवधारणम्
avadhāraṇam
अवधारणे
avadhāraṇe
अवधारणानि / अवधारणा¹
avadhāraṇāni / avadhāraṇā¹
Instrumental अवधारणेन
avadhāraṇena
अवधारणाभ्याम्
avadhāraṇābhyām
अवधारणैः / अवधारणेभिः¹
avadhāraṇaiḥ / avadhāraṇebhiḥ¹
Dative अवधारणाय
avadhāraṇāya
अवधारणाभ्याम्
avadhāraṇābhyām
अवधारणेभ्यः
avadhāraṇebhyaḥ
Ablative अवधारणात्
avadhāraṇāt
अवधारणाभ्याम्
avadhāraṇābhyām
अवधारणेभ्यः
avadhāraṇebhyaḥ
Genitive अवधारणस्य
avadhāraṇasya
अवधारणयोः
avadhāraṇayoḥ
अवधारणानाम्
avadhāraṇānām
Locative अवधारणे
avadhāraṇe
अवधारणयोः
avadhāraṇayoḥ
अवधारणेषु
avadhāraṇeṣu
Notes
  • ¹Vedic

References[edit]