अश्रीर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Alternative scripts[edit]

Etymology[edit]

From अ- (a-, un-) +‎ श्रीर (śrīrá, beautiful). The second component is from Proto-Indo-Aryan *śriHrás, from Proto-Indo-Iranian *ćriHrás (beautiful, pleasant) (compare Avestan 𐬯𐬭𐬍𐬭𐬀 (srīra, beautiful)).

Pronunciation[edit]

Adjective[edit]

अश्रीर (aśrīrá) stem

  1. unpleasant, ugly

Declension[edit]

Masculine a-stem declension of अश्रीर
Nom. sg. अश्रीरः (aśrīraḥ)
Gen. sg. अश्रीरस्य (aśrīrasya)
Singular Dual Plural
Nominative अश्रीरः (aśrīraḥ) अश्रीरौ (aśrīrau) अश्रीराः (aśrīrāḥ)
Vocative अश्रीर (aśrīra) अश्रीरौ (aśrīrau) अश्रीराः (aśrīrāḥ)
Accusative अश्रीरम् (aśrīram) अश्रीरौ (aśrīrau) अश्रीरान् (aśrīrān)
Instrumental अश्रीरेण (aśrīreṇa) अश्रीराभ्याम् (aśrīrābhyām) अश्रीरैः (aśrīraiḥ)
Dative अश्रीराय (aśrīrāya) अश्रीराभ्याम् (aśrīrābhyām) अश्रीरेभ्यः (aśrīrebhyaḥ)
Ablative अश्रीरात् (aśrīrāt) अश्रीराभ्याम् (aśrīrābhyām) अश्रीरेभ्यः (aśrīrebhyaḥ)
Genitive अश्रीरस्य (aśrīrasya) अश्रीरयोः (aśrīrayoḥ) अश्रीराणाम् (aśrīrāṇām)
Locative अश्रीरे (aśrīre) अश्रीरयोः (aśrīrayoḥ) अश्रीरेषु (aśrīreṣu)
Feminine ā-stem declension of अश्रीर
Nom. sg. अश्रीरा (aśrīrā)
Gen. sg. अश्रीरायाः (aśrīrāyāḥ)
Singular Dual Plural
Nominative अश्रीरा (aśrīrā) अश्रीरे (aśrīre) अश्रीराः (aśrīrāḥ)
Vocative अश्रीरे (aśrīre) अश्रीरे (aśrīre) अश्रीराः (aśrīrāḥ)
Accusative अश्रीराम् (aśrīrām) अश्रीरे (aśrīre) अश्रीराः (aśrīrāḥ)
Instrumental अश्रीरया (aśrīrayā) अश्रीराभ्याम् (aśrīrābhyām) अश्रीराभिः (aśrīrābhiḥ)
Dative अश्रीरायै (aśrīrāyai) अश्रीराभ्याम् (aśrīrābhyām) अश्रीराभ्यः (aśrīrābhyaḥ)
Ablative अश्रीरायाः (aśrīrāyāḥ) अश्रीराभ्याम् (aśrīrābhyām) अश्रीराभ्यः (aśrīrābhyaḥ)
Genitive अश्रीरायाः (aśrīrāyāḥ) अश्रीरयोः (aśrīrayoḥ) अश्रीराणाम् (aśrīrāṇām)
Locative अश्रीरायाम् (aśrīrāyām) अश्रीरयोः (aśrīrayoḥ) अश्रीरासु (aśrīrāsu)
Neuter a-stem declension of अश्रीर
Nom. sg. अश्रीरम् (aśrīram)
Gen. sg. अश्रीरस्य (aśrīrasya)
Singular Dual Plural
Nominative अश्रीरम् (aśrīram) अश्रीरे (aśrīre) अश्रीराणि (aśrīrāṇi)
Vocative अश्रीर (aśrīra) अश्रीरे (aśrīre) अश्रीराणि (aśrīrāṇi)
Accusative अश्रीरम् (aśrīram) अश्रीरे (aśrīre) अश्रीराणि (aśrīrāṇi)
Instrumental अश्रीरेण (aśrīreṇa) अश्रीराभ्याम् (aśrīrābhyām) अश्रीरैः (aśrīraiḥ)
Dative अश्रीराय (aśrīrāya) अश्रीराभ्याम् (aśrīrābhyām) अश्रीरेभ्यः (aśrīrebhyaḥ)
Ablative अश्रीरात् (aśrīrāt) अश्रीराभ्याम् (aśrīrābhyām) अश्रीरेभ्यः (aśrīrebhyaḥ)
Genitive अश्रीरस्य (aśrīrasya) अश्रीरयोः (aśrīrayoḥ) अश्रीराणाम् (aśrīrāṇām)
Locative अश्रीरे (aśrīre) अश्रीरयोः (aśrīrayoḥ) अश्रीरेषु (aśrīreṣu)