अश्वत्थ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

Uncertain. Possibly, from अश्व (aśva, horse) (perhaps a folk etymology for another substrate term) + a substrate suffix -त्थ (-ttha, wood) also found in कपित्थ (kapittha, bael tree) (suffixed to कपि (kapi)), डित्थ (ḍittha, wooden elephant) and डवित्थ (ḍavittha, wooden antelope).

Adjective[edit]

अश्वत्थ (aśvattha)

  1. relating to the aśvattha nakṣatra


Masculine a-stem declension of अश्वत्थ
Nom. sg. अश्वत्थः (aśvatthaḥ)
Gen. sg. अश्वत्थस्य (aśvatthasya)
Singular Dual Plural
Nominative अश्वत्थः (aśvatthaḥ) अश्वत्थौ (aśvatthau) अश्वत्थाः (aśvatthāḥ)
Vocative अश्वत्थ (aśvattha) अश्वत्थौ (aśvatthau) अश्वत्थाः (aśvatthāḥ)
Accusative अश्वत्थम् (aśvattham) अश्वत्थौ (aśvatthau) अश्वत्थान् (aśvatthān)
Instrumental अश्वत्थेन (aśvatthena) अश्वत्थाभ्याम् (aśvatthābhyām) अश्वत्थैः (aśvatthaiḥ)
Dative अश्वत्थाय (aśvatthāya) अश्वत्थाभ्याम् (aśvatthābhyām) अश्वत्थेभ्यः (aśvatthebhyaḥ)
Ablative अश्वत्थात् (aśvatthāt) अश्वत्थाभ्याम् (aśvatthābhyām) अश्वत्थेभ्यः (aśvatthebhyaḥ)
Genitive अश्वत्थस्य (aśvatthasya) अश्वत्थयोः (aśvatthayoḥ) अश्वत्थानाम् (aśvatthānām)
Locative अश्वत्थे (aśvatthe) अश्वत्थयोः (aśvatthayoḥ) अश्वत्थेषु (aśvattheṣu)
Feminine ā-stem declension of अश्वत्थ
Nom. sg. अश्वत्था (aśvatthā)
Gen. sg. अश्वत्थायाः (aśvatthāyāḥ)
Singular Dual Plural
Nominative अश्वत्था (aśvatthā) अश्वत्थे (aśvatthe) अश्वत्थाः (aśvatthāḥ)
Vocative अश्वत्थे (aśvatthe) अश्वत्थे (aśvatthe) अश्वत्थाः (aśvatthāḥ)
Accusative अश्वत्थाम् (aśvatthām) अश्वत्थे (aśvatthe) अश्वत्थाः (aśvatthāḥ)
Instrumental अश्वत्थया (aśvatthayā) अश्वत्थाभ्याम् (aśvatthābhyām) अश्वत्थाभिः (aśvatthābhiḥ)
Dative अश्वत्थायै (aśvatthāyai) अश्वत्थाभ्याम् (aśvatthābhyām) अश्वत्थाभ्यः (aśvatthābhyaḥ)
Ablative अश्वत्थायाः (aśvatthāyāḥ) अश्वत्थाभ्याम् (aśvatthābhyām) अश्वत्थाभ्यः (aśvatthābhyaḥ)
Genitive अश्वत्थायाः (aśvatthāyāḥ) अश्वत्थयोः (aśvatthayoḥ) अश्वत्थानाम् (aśvatthānām)
Locative अश्वत्थायाम् (aśvatthāyām) अश्वत्थयोः (aśvatthayoḥ) अश्वत्थासु (aśvatthāsu)
Neuter a-stem declension of अश्वत्थ
Nom. sg. अश्वत्थम् (aśvattham)
Gen. sg. अश्वत्थस्य (aśvatthasya)
Singular Dual Plural
Nominative अश्वत्थम् (aśvattham) अश्वत्थे (aśvatthe) अश्वत्थानि (aśvatthāni)
Vocative अश्वत्थ (aśvattha) अश्वत्थे (aśvatthe) अश्वत्थानि (aśvatthāni)
Accusative अश्वत्थम् (aśvattham) अश्वत्थे (aśvatthe) अश्वत्थानि (aśvatthāni)
Instrumental अश्वत्थेन (aśvatthena) अश्वत्थाभ्याम् (aśvatthābhyām) अश्वत्थैः (aśvatthaiḥ)
Dative अश्वत्थाय (aśvatthāya) अश्वत्थाभ्याम् (aśvatthābhyām) अश्वत्थेभ्यः (aśvatthebhyaḥ)
Ablative अश्वत्थात् (aśvatthāt) अश्वत्थाभ्याम् (aśvatthābhyām) अश्वत्थेभ्यः (aśvatthebhyaḥ)
Genitive अश्वत्थस्य (aśvatthasya) अश्वत्थयोः (aśvatthayoḥ) अश्वत्थानाम् (aśvatthānām)
Locative अश्वत्थे (aśvatthe) अश्वत्थयोः (aśvatthayoḥ) अश्वत्थेषु (aśvattheṣu)

Noun[edit]

अश्वत्थ (aśvattha) stemf

  1. day of the full moon on the month Āśvina


Feminine ā-stem declension of अश्वत्थ
Nom. sg. अश्वत्था (aśvatthā)
Gen. sg. अश्वत्थायाः (aśvatthāyāḥ)
Singular Dual Plural
Nominative अश्वत्था (aśvatthā) अश्वत्थे (aśvatthe) अश्वत्थाः (aśvatthāḥ)
Vocative अश्वत्थे (aśvatthe) अश्वत्थे (aśvatthe) अश्वत्थाः (aśvatthāḥ)
Accusative अश्वत्थाम् (aśvatthām) अश्वत्थे (aśvatthe) अश्वत्थाः (aśvatthāḥ)
Instrumental अश्वत्थया (aśvatthayā) अश्वत्थाभ्याम् (aśvatthābhyām) अश्वत्थाभिः (aśvatthābhiḥ)
Dative अश्वत्थायै (aśvatthāyai) अश्वत्थाभ्याम् (aśvatthābhyām) अश्वत्थाभ्यः (aśvatthābhyaḥ)
Ablative अश्वत्थायाः (aśvatthāyāḥ) अश्वत्थाभ्याम् (aśvatthābhyām) अश्वत्थाभ्यः (aśvatthābhyaḥ)
Genitive अश्वत्थायाः (aśvatthāyāḥ) अश्वत्थयोः (aśvatthayoḥ) अश्वत्थानाम् (aśvatthānām)
Locative अश्वत्थायाम् (aśvatthāyām) अश्वत्थयोः (aśvatthayoḥ) अश्वत्थासु (aśvatthāsu)

Noun[edit]

अश्वत्थ (aśvattha) stemf

  1. the small pippala tree


Feminine ī-stem declension of अश्वत्थ
Nom. sg. अश्वत्थी (aśvatthī)
Gen. sg. अश्वत्थ्याः (aśvatthyāḥ)
Singular Dual Plural
Nominative अश्वत्थी (aśvatthī) अश्वत्थ्यौ (aśvatthyau) अश्वत्थ्यः (aśvatthyaḥ)
Vocative अश्वत्थि (aśvatthi) अश्वत्थ्यौ (aśvatthyau) अश्वत्थ्यः (aśvatthyaḥ)
Accusative अश्वत्थीम् (aśvatthīm) अश्वत्थ्यौ (aśvatthyau) अश्वत्थीः (aśvatthīḥ)
Instrumental अश्वत्थ्या (aśvatthyā) अश्वत्थीभ्याम् (aśvatthībhyām) अश्वत्थीभिः (aśvatthībhiḥ)
Dative अश्वत्थ्यै (aśvatthyai) अश्वत्थीभ्याम् (aśvatthībhyām) अश्वत्थीभ्यः (aśvatthībhyaḥ)
Ablative अश्वत्थ्याः (aśvatthyāḥ) अश्वत्थीभ्याम् (aśvatthībhyām) अश्वत्थीभ्यः (aśvatthībhyaḥ)
Genitive अश्वत्थ्याः (aśvatthyāḥ) अश्वत्थ्योः (aśvatthyoḥ) अश्वत्थीनाम् (aśvatthīnām)
Locative अश्वत्थ्याम् (aśvatthyām) अश्वत्थ्योः (aśvatthyoḥ) अश्वत्थीषु (aśvatthīṣu)

Noun[edit]

अश्वत्थ (aśvattha) stemm

  1. the holy fig tree, Ficus religiosa
  2. vessel made out of its wood
  3. the upper stick of a pair used to kindle a fire made out of its wood
  4. the portia tree, Thespesia populnea
  5. a particular nakṣatra or lunar mansion
  6. sun
  7. a particular people


Masculine a-stem declension of अश्वत्थ
Nom. sg. अश्वत्थः (aśvatthaḥ)
Gen. sg. अश्वत्थस्य (aśvatthasya)
Singular Dual Plural
Nominative अश्वत्थः (aśvatthaḥ) अश्वत्थौ (aśvatthau) अश्वत्थाः (aśvatthāḥ)
Vocative अश्वत्थ (aśvattha) अश्वत्थौ (aśvatthau) अश्वत्थाः (aśvatthāḥ)
Accusative अश्वत्थम् (aśvattham) अश्वत्थौ (aśvatthau) अश्वत्थान् (aśvatthān)
Instrumental अश्वत्थेन (aśvatthena) अश्वत्थाभ्याम् (aśvatthābhyām) अश्वत्थैः (aśvatthaiḥ)
Dative अश्वत्थाय (aśvatthāya) अश्वत्थाभ्याम् (aśvatthābhyām) अश्वत्थेभ्यः (aśvatthebhyaḥ)
Ablative अश्वत्थात् (aśvatthāt) अश्वत्थाभ्याम् (aśvatthābhyām) अश्वत्थेभ्यः (aśvatthebhyaḥ)
Genitive अश्वत्थस्य (aśvatthasya) अश्वत्थयोः (aśvatthayoḥ) अश्वत्थानाम् (aśvatthānām)
Locative अश्वत्थे (aśvatthe) अश्वत्थयोः (aśvatthayoḥ) अश्वत्थेषु (aśvattheṣu)

Descendants[edit]