आयात

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit आयात (āyāta).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ɑː.jɑːt̪/, [äː.jäːt̪]
  • Rhymes: -ɑːt̪

Noun[edit]

आयात (āyātm

  1. import; imported goods
    Antonym: निर्यात (niryāt)

Declension[edit]

Adjective[edit]

आयात (āyāt) (indeclinable)

  1. imported

Derived terms[edit]

References[edit]

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

From आ- (ā-) +‎ यात (yāta).

Pronunciation[edit]

Adjective[edit]

आयात (āyāta) stem

  1. arrived, come

Declension[edit]

Masculine a-stem declension of आयात
Nom. sg. आयातः (āyātaḥ)
Gen. sg. आयातस्य (āyātasya)
Singular Dual Plural
Nominative आयातः (āyātaḥ) आयातौ (āyātau) आयाताः (āyātāḥ)
Vocative आयात (āyāta) आयातौ (āyātau) आयाताः (āyātāḥ)
Accusative आयातम् (āyātam) आयातौ (āyātau) आयातान् (āyātān)
Instrumental आयातेन (āyātena) आयाताभ्याम् (āyātābhyām) आयातैः (āyātaiḥ)
Dative आयाताय (āyātāya) आयाताभ्याम् (āyātābhyām) आयातेभ्यः (āyātebhyaḥ)
Ablative आयातात् (āyātāt) आयाताभ्याम् (āyātābhyām) आयातेभ्यः (āyātebhyaḥ)
Genitive आयातस्य (āyātasya) आयातयोः (āyātayoḥ) आयातानाम् (āyātānām)
Locative आयाते (āyāte) आयातयोः (āyātayoḥ) आयातेषु (āyāteṣu)
Feminine ā-stem declension of आयात
Nom. sg. आयाता (āyātā)
Gen. sg. आयातायाः (āyātāyāḥ)
Singular Dual Plural
Nominative आयाता (āyātā) आयाते (āyāte) आयाताः (āyātāḥ)
Vocative आयाते (āyāte) आयाते (āyāte) आयाताः (āyātāḥ)
Accusative आयाताम् (āyātām) आयाते (āyāte) आयाताः (āyātāḥ)
Instrumental आयातया (āyātayā) आयाताभ्याम् (āyātābhyām) आयाताभिः (āyātābhiḥ)
Dative आयातायै (āyātāyai) आयाताभ्याम् (āyātābhyām) आयाताभ्यः (āyātābhyaḥ)
Ablative आयातायाः (āyātāyāḥ) आयाताभ्याम् (āyātābhyām) आयाताभ्यः (āyātābhyaḥ)
Genitive आयातायाः (āyātāyāḥ) आयातयोः (āyātayoḥ) आयातानाम् (āyātānām)
Locative आयातायाम् (āyātāyām) आयातयोः (āyātayoḥ) आयातासु (āyātāsu)
Neuter a-stem declension of आयात
Nom. sg. आयातम् (āyātam)
Gen. sg. आयातस्य (āyātasya)
Singular Dual Plural
Nominative आयातम् (āyātam) आयाते (āyāte) आयातानि (āyātāni)
Vocative आयात (āyāta) आयाते (āyāte) आयातानि (āyātāni)
Accusative आयातम् (āyātam) आयाते (āyāte) आयातानि (āyātāni)
Instrumental आयातेन (āyātena) आयाताभ्याम् (āyātābhyām) आयातैः (āyātaiḥ)
Dative आयाताय (āyātāya) आयाताभ्याम् (āyātābhyām) आयातेभ्यः (āyātebhyaḥ)
Ablative आयातात् (āyātāt) आयाताभ्याम् (āyātābhyām) आयातेभ्यः (āyātebhyaḥ)
Genitive आयातस्य (āyātasya) आयातयोः (āyātayoḥ) आयातानाम् (āyātānām)
Locative आयाते (āyāte) आयातयोः (āyātayoḥ) आयातेषु (āyāteṣu)

Noun[edit]

आयात (āyāta) stemn

  1. abundance, plentifulness

Declension[edit]

Neuter a-stem declension of आयात (āyāta)
Singular Dual Plural
Nominative आयातम्
āyātam
आयाते
āyāte
आयातानि / आयाता¹
āyātāni / āyātā¹
Vocative आयात
āyāta
आयाते
āyāte
आयातानि / आयाता¹
āyātāni / āyātā¹
Accusative आयातम्
āyātam
आयाते
āyāte
आयातानि / आयाता¹
āyātāni / āyātā¹
Instrumental आयातेन
āyātena
आयाताभ्याम्
āyātābhyām
आयातैः / आयातेभिः¹
āyātaiḥ / āyātebhiḥ¹
Dative आयाताय
āyātāya
आयाताभ्याम्
āyātābhyām
आयातेभ्यः
āyātebhyaḥ
Ablative आयातात्
āyātāt
आयाताभ्याम्
āyātābhyām
आयातेभ्यः
āyātebhyaḥ
Genitive आयातस्य
āyātasya
आयातयोः
āyātayoḥ
आयातानाम्
āyātānām
Locative आयाते
āyāte
आयातयोः
āyātayoḥ
आयातेषु
āyāteṣu
Notes
  • ¹Vedic

Related terms[edit]

References[edit]