इकार

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From (i) +‎ कार (kāra).

Pronunciation[edit]

Noun[edit]

इकार (ikāra) stemm

  1. the letter or sound

Declension[edit]

Masculine a-stem declension of इकार (ikāra)
Singular Dual Plural
Nominative इकारः
ikāraḥ
इकारौ / इकारा¹
ikārau / ikārā¹
इकाराः / इकारासः¹
ikārāḥ / ikārāsaḥ¹
Vocative इकार
ikāra
इकारौ / इकारा¹
ikārau / ikārā¹
इकाराः / इकारासः¹
ikārāḥ / ikārāsaḥ¹
Accusative इकारम्
ikāram
इकारौ / इकारा¹
ikārau / ikārā¹
इकारान्
ikārān
Instrumental इकारेण
ikāreṇa
इकाराभ्याम्
ikārābhyām
इकारैः / इकारेभिः¹
ikāraiḥ / ikārebhiḥ¹
Dative इकाराय
ikārāya
इकाराभ्याम्
ikārābhyām
इकारेभ्यः
ikārebhyaḥ
Ablative इकारात्
ikārāt
इकाराभ्याम्
ikārābhyām
इकारेभ्यः
ikārebhyaḥ
Genitive इकारस्य
ikārasya
इकारयोः
ikārayoḥ
इकाराणाम्
ikārāṇām
Locative इकारे
ikāre
इकारयोः
ikārayoḥ
इकारेषु
ikāreṣu
Notes
  • ¹Vedic

References[edit]