इयम्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

Feminine of अयम् m (ayám), इदम् n (idám).

Pronunciation[edit]

Pronoun[edit]

इयम् (iyámf

  1. this (feminine)

Declension[edit]

Declension of इयम्
Nom. sg. इयम् (iyam)
Gen. sg. अस्याः (asyāḥ)
Singular Dual Plural
Nominative इयम् (iyam) इमे (ime) इमाः (imāḥ)
Vocative
Accusative इमाम् (imām) इमे (ime) इमाः (imāḥ)
Instrumental अनया (anayā) आभ्याम् (ābhyām) आभिः (ābhiḥ)
Dative अस्यै (asyai) आभ्याम् (ābhyām) आभ्यः (ābhyaḥ)
Ablative अस्याः (asyāḥ) आभ्याम् (ābhyām) आभ्यः (ābhyaḥ)
Genitive अस्याः (asyāḥ) अनयोः (anayoḥ) आसाम् (āsām)
Locative अस्याम् (asyām) अनयोः (anayoḥ) आसु (āsu)

References[edit]