उल्व

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Pronunciation[edit]

Noun[edit]

उल्व (úlva) stemn [1]

  1. alternative form of उल्ब (úlba)

Declension[edit]

Neuter a-stem declension of उल्व (úlva)
Singular Dual Plural
Nominative उल्वम्
úlvam
उल्वे
úlve
उल्वानि / उल्वा¹
úlvāni / úlvā¹
Vocative उल्व
úlva
उल्वे
úlve
उल्वानि / उल्वा¹
úlvāni / úlvā¹
Accusative उल्वम्
úlvam
उल्वे
úlve
उल्वानि / उल्वा¹
úlvāni / úlvā¹
Instrumental उल्वेन
úlvena
उल्वाभ्याम्
úlvābhyām
उल्वैः / उल्वेभिः¹
úlvaiḥ / úlvebhiḥ¹
Dative उल्वाय
úlvāya
उल्वाभ्याम्
úlvābhyām
उल्वेभ्यः
úlvebhyaḥ
Ablative उल्वात्
úlvāt
उल्वाभ्याम्
úlvābhyām
उल्वेभ्यः
úlvebhyaḥ
Genitive उल्वस्य
úlvasya
उल्वयोः
úlvayoḥ
उल्वानाम्
úlvānām
Locative उल्वे
úlve
उल्वयोः
úlvayoḥ
उल्वेषु
úlveṣu
Notes
  • ¹Vedic

References[edit]

  1. ^ Monier Williams (1899) “उल्व”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 219.