कारयान

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Alternative scripts[edit]

Etymology[edit]

This word is formed as a result of adding the Sanskrit word यान (yāna) to English car, which can be written in Sanskrit as कार (kāra), with the akāra or कार् (kār), without the akāra.

Pronunciation[edit]

Noun[edit]

कारयान (kārayāna) stemn

  1. (New Sanskrit) car

Declension[edit]

Neuter a-stem declension of कारयान (kārayāna)
Singular Dual Plural
Nominative कारयाणम्
kārayāṇam
कारयाणे
kārayāṇe
कारयाणानि
kārayāṇāni
Vocative कारयाण
kārayāṇa
कारयाणे
kārayāṇe
कारयाणानि
kārayāṇāni
Accusative कारयाणम्
kārayāṇam
कारयाणे
kārayāṇe
कारयाणानि
kārayāṇāni
Instrumental कारयाणेन
kārayāṇena
कारयाणाभ्याम्
kārayāṇābhyām
कारयाणैः
kārayāṇaiḥ
Dative कारयाणाय
kārayāṇāya
कारयाणाभ्याम्
kārayāṇābhyām
कारयाणेभ्यः
kārayāṇebhyaḥ
Ablative कारयाणात्
kārayāṇāt
कारयाणाभ्याम्
kārayāṇābhyām
कारयाणेभ्यः
kārayāṇebhyaḥ
Genitive कारयाणस्य
kārayāṇasya
कारयाणयोः
kārayāṇayoḥ
कारयाणानाम्
kārayāṇānām
Locative कारयाणे
kārayāṇe
कारयाणयोः
kārayāṇayoḥ
कारयाणेषु
kārayāṇeṣu