कुटुम्बक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Noun[edit]

कुटुम्बक (kuṭumbaka) stemn

  1. a household, family
    वसुधैव कुटुम्बकम्vasudhaiva kuṭumbakamthe whole world is a family
  2. the duties and cares of a householder

Declension[edit]

Neuter a-stem declension of कुटुम्बक
Nom. sg. कुटुम्बकम् (kuṭumbakam)
Gen. sg. कुटुम्बकस्य (kuṭumbakasya)
Singular Dual Plural
Nominative कुटुम्बकम् (kuṭumbakam) कुटुम्बके (kuṭumbake) कुटुम्बकानि (kuṭumbakāni)
Vocative कुटुम्बक (kuṭumbaka) कुटुम्बके (kuṭumbake) कुटुम्बकानि (kuṭumbakāni)
Accusative कुटुम्बकम् (kuṭumbakam) कुटुम्बके (kuṭumbake) कुटुम्बकानि (kuṭumbakāni)
Instrumental कुटुम्बकेन (kuṭumbakena) कुटुम्बकाभ्याम् (kuṭumbakābhyām) कुटुम्बकैः (kuṭumbakaiḥ)
Dative कुटुम्बकाय (kuṭumbakāya) कुटुम्बकाभ्याम् (kuṭumbakābhyām) कुटुम्बकेभ्यः (kuṭumbakebhyaḥ)
Ablative कुटुम्बकात् (kuṭumbakāt) कुटुम्बकाभ्याम् (kuṭumbakābhyām) कुटुम्बकेभ्यः (kuṭumbakebhyaḥ)
Genitive कुटुम्बकस्य (kuṭumbakasya) कुटुम्बकयोः (kuṭumbakayoḥ) कुटुम्बकानाम् (kuṭumbakānām)
Locative कुटुम्बके (kuṭumbake) कुटुम्बकयोः (kuṭumbakayoḥ) कुटुम्बकेषु (kuṭumbakeṣu)

References[edit]