कुन्ती

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Proper noun[edit]

कुन्ती (kuntī) stemf

  1. (Hinduism) Kunti, daughter of Shurasena, adopted by Kuntibhoja, sister of Vasudeva, wife of Pandu, mother of Karna, Yudhishthira, Bhima and Arjuna.
  2. the plant Boswellia thurifera L.

Declension[edit]

Feminine ī-stem declension of कुन्ती (kuntī)
Singular Dual Plural
Nominative कुन्ती
kuntī
कुन्त्यौ / कुन्ती¹
kuntyau / kuntī¹
कुन्त्यः / कुन्तीः¹
kuntyaḥ / kuntīḥ¹
Vocative कुन्ति
kunti
कुन्त्यौ / कुन्ती¹
kuntyau / kuntī¹
कुन्त्यः / कुन्तीः¹
kuntyaḥ / kuntīḥ¹
Accusative कुन्तीम्
kuntīm
कुन्त्यौ / कुन्ती¹
kuntyau / kuntī¹
कुन्तीः
kuntīḥ
Instrumental कुन्त्या
kuntyā
कुन्तीभ्याम्
kuntībhyām
कुन्तीभिः
kuntībhiḥ
Dative कुन्त्यै
kuntyai
कुन्तीभ्याम्
kuntībhyām
कुन्तीभ्यः
kuntībhyaḥ
Ablative कुन्त्याः / कुन्त्यै²
kuntyāḥ / kuntyai²
कुन्तीभ्याम्
kuntībhyām
कुन्तीभ्यः
kuntībhyaḥ
Genitive कुन्त्याः / कुन्त्यै²
kuntyāḥ / kuntyai²
कुन्त्योः
kuntyoḥ
कुन्तीनाम्
kuntīnām
Locative कुन्त्याम्
kuntyām
कुन्त्योः
kuntyoḥ
कुन्तीषु
kuntīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants[edit]

  • English: Kunti
  • Telugu: కుంతి (kunti)