कुरुष

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Borrowed from Old Persian 𐎤𐎢𐎽𐎢𐏁 (Kuruš)

Pronunciation[edit]

Proper noun[edit]

कुरुष (kuruṣa) stemm

  1. Cyrus II, the first Achaemenid emperor of Persia, who reigned from 559 to 530 BCE.

Declension[edit]

Masculine a-stem declension of कुरुष (kuruṣa)
Singular Dual Plural
Nominative कुरुषः
kuruṣaḥ
कुरुषौ / कुरुषा¹
kuruṣau / kuruṣā¹
कुरुषाः / कुरुषासः¹
kuruṣāḥ / kuruṣāsaḥ¹
Vocative कुरुष
kuruṣa
कुरुषौ / कुरुषा¹
kuruṣau / kuruṣā¹
कुरुषाः / कुरुषासः¹
kuruṣāḥ / kuruṣāsaḥ¹
Accusative कुरुषम्
kuruṣam
कुरुषौ / कुरुषा¹
kuruṣau / kuruṣā¹
कुरुषान्
kuruṣān
Instrumental कुरुषेण
kuruṣeṇa
कुरुषाभ्याम्
kuruṣābhyām
कुरुषैः / कुरुषेभिः¹
kuruṣaiḥ / kuruṣebhiḥ¹
Dative कुरुषाय
kuruṣāya
कुरुषाभ्याम्
kuruṣābhyām
कुरुषेभ्यः
kuruṣebhyaḥ
Ablative कुरुषात्
kuruṣāt
कुरुषाभ्याम्
kuruṣābhyām
कुरुषेभ्यः
kuruṣebhyaḥ
Genitive कुरुषस्य
kuruṣasya
कुरुषयोः
kuruṣayoḥ
कुरुषाणाम्
kuruṣāṇām
Locative कुरुषे
kuruṣe
कुरुषयोः
kuruṣayoḥ
कुरुषेषु
kuruṣeṣu
Notes
  • ¹Vedic