कुष्माण्ड

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Hypercorrected form of a Middle Indo-Aryan *kumhaṃḍa, from a substrate language. See कुम्हड़ा (kumhaṛā) for more.

Pronunciation[edit]

Noun[edit]

कुष्माण्ड (kuṣmāṇḍa) stemm

  1. pumpkin

Declension[edit]

Masculine a-stem declension of कुष्माण्ड (kuṣmāṇḍa)
Singular Dual Plural
Nominative कुष्माण्डः
kuṣmāṇḍaḥ
कुष्माण्डौ / कुष्माण्डा¹
kuṣmāṇḍau / kuṣmāṇḍā¹
कुष्माण्डाः / कुष्माण्डासः¹
kuṣmāṇḍāḥ / kuṣmāṇḍāsaḥ¹
Vocative कुष्माण्ड
kuṣmāṇḍa
कुष्माण्डौ / कुष्माण्डा¹
kuṣmāṇḍau / kuṣmāṇḍā¹
कुष्माण्डाः / कुष्माण्डासः¹
kuṣmāṇḍāḥ / kuṣmāṇḍāsaḥ¹
Accusative कुष्माण्डम्
kuṣmāṇḍam
कुष्माण्डौ / कुष्माण्डा¹
kuṣmāṇḍau / kuṣmāṇḍā¹
कुष्माण्डान्
kuṣmāṇḍān
Instrumental कुष्माण्डेन
kuṣmāṇḍena
कुष्माण्डाभ्याम्
kuṣmāṇḍābhyām
कुष्माण्डैः / कुष्माण्डेभिः¹
kuṣmāṇḍaiḥ / kuṣmāṇḍebhiḥ¹
Dative कुष्माण्डाय
kuṣmāṇḍāya
कुष्माण्डाभ्याम्
kuṣmāṇḍābhyām
कुष्माण्डेभ्यः
kuṣmāṇḍebhyaḥ
Ablative कुष्माण्डात्
kuṣmāṇḍāt
कुष्माण्डाभ्याम्
kuṣmāṇḍābhyām
कुष्माण्डेभ्यः
kuṣmāṇḍebhyaḥ
Genitive कुष्माण्डस्य
kuṣmāṇḍasya
कुष्माण्डयोः
kuṣmāṇḍayoḥ
कुष्माण्डानाम्
kuṣmāṇḍānām
Locative कुष्माण्डे
kuṣmāṇḍe
कुष्माण्डयोः
kuṣmāṇḍayoḥ
कुष्माण्डेषु
kuṣmāṇḍeṣu
Notes
  • ¹Vedic