कृमि

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

PIE word
*kʷŕ̥mis

From Proto-Indo-Aryan *kŕ̥miṣ, from Proto-Indo-Iranian *kŕ̥miš, from Proto-Indo-European *kʷŕ̥mis (worm). Cognate with Proto-Slavic *čьrvь (worm), Lithuanian kirmìs (worm), and Persian کرم (kerm, worm).

Pronunciation[edit]

Noun[edit]

कृमि (kṛ́mi) stemm

  1. a worm, insect (VS., TS., AV., ŚBr., Mn. etc.)
  2. "a spider" (» कृमितन्तुजाल (kṛ́mi-tantu-jāla))
  3. a silk-worm (L.)
  4. a shield-louse (L.)
  5. an ant (L.)
  6. lac (red dye caused by insects) (L.)
  7. name of a son (of उशीनर (uśīnara) Hariv. 1676 ff.; of भजमान (bhajamāna) Hariv. 2002)
  8. name of an Asura (brother of Rāvaṇa) (L.)
  9. name of a नागराज (nāga-rāja) (Buddh.)

Declension[edit]

Masculine i-stem declension of कृमि (kṛ́mi)
Singular Dual Plural
Nominative कृमिः
kṛ́miḥ
कृमी
kṛ́mī
कृमयः
kṛ́mayaḥ
Vocative कृमे
kṛ́me
कृमी
kṛ́mī
कृमयः
kṛ́mayaḥ
Accusative कृमिम्
kṛ́mim
कृमी
kṛ́mī
कृमीन्
kṛ́mīn
Instrumental कृमिणा / कृम्या¹
kṛ́miṇā / kṛ́myā¹
कृमिभ्याम्
kṛ́mibhyām
कृमिभिः
kṛ́mibhiḥ
Dative कृमये
kṛ́maye
कृमिभ्याम्
kṛ́mibhyām
कृमिभ्यः
kṛ́mibhyaḥ
Ablative कृमेः / कृम्यः¹
kṛ́meḥ / kṛ́myaḥ¹
कृमिभ्याम्
kṛ́mibhyām
कृमिभ्यः
kṛ́mibhyaḥ
Genitive कृमेः / कृम्यः¹
kṛ́meḥ / kṛ́myaḥ¹
कृम्योः
kṛ́myoḥ
कृमीणाम्
kṛ́mīṇām
Locative कृमौ / कृमा¹
kṛ́mau / kṛ́mā¹
कृम्योः
kṛ́myoḥ
कृमिषु
kṛ́miṣu
Notes
  • ¹Vedic

Derived terms[edit]

Descendants[edit]

Noun[edit]

कृमि (kṛ́mi) stemf

  1. name of the wife of उशीनर (uśīnara) and mother of Kṛmi (Hariv. 1675 and VP.; v.l. कृमी (kṛmī))
  2. name of a river (MBh. VI, 9, 17)

Declension[edit]

Feminine i-stem declension of कृमि (kṛ́mi)
Singular Dual Plural
Nominative कृमिः
kṛ́miḥ
कृमी
kṛ́mī
कृमयः
kṛ́mayaḥ
Vocative कृमे
kṛ́me
कृमी
kṛ́mī
कृमयः
kṛ́mayaḥ
Accusative कृमिम्
kṛ́mim
कृमी
kṛ́mī
कृमीः
kṛ́mīḥ
Instrumental कृम्या / कृमी¹
kṛ́myā / kṛ́mī¹
कृमिभ्याम्
kṛ́mibhyām
कृमिभिः
kṛ́mibhiḥ
Dative कृमये / कृम्यै² / कृमी¹
kṛ́maye / kṛ́myai² / kṛ́mī¹
कृमिभ्याम्
kṛ́mibhyām
कृमिभ्यः
kṛ́mibhyaḥ
Ablative कृमेः / कृम्याः² / कृम्यै³
kṛ́meḥ / kṛ́myāḥ² / kṛ́myai³
कृमिभ्याम्
kṛ́mibhyām
कृमिभ्यः
kṛ́mibhyaḥ
Genitive कृमेः / कृम्याः² / कृम्यै³
kṛ́meḥ / kṛ́myāḥ² / kṛ́myai³
कृम्योः
kṛ́myoḥ
कृमीणाम्
kṛ́mīṇām
Locative कृमौ / कृम्याम्² / कृमा¹
kṛ́mau / kṛ́myām² / kṛ́mā¹
कृम्योः
kṛ́myoḥ
कृमिषु
kṛ́miṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References[edit]