क्रीडा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Feminine of क्रीड (krīḍá), from the root क्रीड् (krīḍ, to play), from Proto-Indo-Aryan *kriẓḍ- (to play).

Pronunciation[edit]

Noun[edit]

क्रीडा (krīḍā́) stemf

  1. sport, play, pastime, amusement
    Synonyms: खेला (khelā), केलि (keli), क्रीडन (krīḍana)
  2. amorous play
    Synonym: केलि (keli)

Declension[edit]

Feminine ā-stem declension of क्रीडा (krīḍā́)
Singular Dual Plural
Nominative क्रीडा
krīḍā́
क्रीडे
krīḍé
क्रीडाः
krīḍā́ḥ
Vocative क्रीडे
krī́ḍe
क्रीडे
krī́ḍe
क्रीडाः
krī́ḍāḥ
Accusative क्रीडाम्
krīḍā́m
क्रीडे
krīḍé
क्रीडाः
krīḍā́ḥ
Instrumental क्रीडया / क्रीडा¹
krīḍáyā / krīḍā́¹
क्रीडाभ्याम्
krīḍā́bhyām
क्रीडाभिः
krīḍā́bhiḥ
Dative क्रीडायै
krīḍā́yai
क्रीडाभ्याम्
krīḍā́bhyām
क्रीडाभ्यः
krīḍā́bhyaḥ
Ablative क्रीडायाः / क्रीडायै²
krīḍā́yāḥ / krīḍā́yai²
क्रीडाभ्याम्
krīḍā́bhyām
क्रीडाभ्यः
krīḍā́bhyaḥ
Genitive क्रीडायाः / क्रीडायै²
krīḍā́yāḥ / krīḍā́yai²
क्रीडयोः
krīḍáyoḥ
क्रीडानाम्
krīḍā́nām
Locative क्रीडायाम्
krīḍā́yām
क्रीडयोः
krīḍáyoḥ
क्रीडासु
krīḍā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Derived terms[edit]

Descendants[edit]

References[edit]