कॢप्ति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From कॢप् (kḷp).

Pronunciation[edit]

Noun[edit]

कॢप्ति (kḷ́pti or kḷptí) stemf (root कॢप्)

  1. preparation
  2. accomplishment

Declension[edit]

Feminine i-stem declension of कॢप्ति (kḷ́pti)
Singular Dual Plural
Nominative कॢप्तिः
kḷ́ptiḥ
कॢप्ती
kḷ́ptī
कॢप्तयः
kḷ́ptayaḥ
Vocative कॢप्ते
kḷ́pte
कॢप्ती
kḷ́ptī
कॢप्तयः
kḷ́ptayaḥ
Accusative कॢप्तिम्
kḷ́ptim
कॢप्ती
kḷ́ptī
कॢप्तीः
kḷ́ptīḥ
Instrumental कॢप्त्या / कॢप्ती¹
kḷ́ptyā / kḷ́ptī¹
कॢप्तिभ्याम्
kḷ́ptibhyām
कॢप्तिभिः
kḷ́ptibhiḥ
Dative कॢप्तये / कॢप्त्यै² / कॢप्ती¹
kḷ́ptaye / kḷ́ptyai² / kḷ́ptī¹
कॢप्तिभ्याम्
kḷ́ptibhyām
कॢप्तिभ्यः
kḷ́ptibhyaḥ
Ablative कॢप्तेः / कॢप्त्याः² / कॢप्त्यै³
kḷ́pteḥ / kḷ́ptyāḥ² / kḷ́ptyai³
कॢप्तिभ्याम्
kḷ́ptibhyām
कॢप्तिभ्यः
kḷ́ptibhyaḥ
Genitive कॢप्तेः / कॢप्त्याः² / कॢप्त्यै³
kḷ́pteḥ / kḷ́ptyāḥ² / kḷ́ptyai³
कॢप्त्योः
kḷ́ptyoḥ
कॢप्तीनाम्
kḷ́ptīnām
Locative कॢप्तौ / कॢप्त्याम्² / कॢप्ता¹
kḷ́ptau / kḷ́ptyām² / kḷ́ptā¹
कॢप्त्योः
kḷ́ptyoḥ
कॢप्तिषु
kḷ́ptiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Feminine i-stem declension of कॢप्ति (kḷptí)
Singular Dual Plural
Nominative कॢप्तिः
kḷptíḥ
कॢप्ती
kḷptī́
कॢप्तयः
kḷptáyaḥ
Vocative कॢप्ते
kḷ́pte
कॢप्ती
kḷ́ptī
कॢप्तयः
kḷ́ptayaḥ
Accusative कॢप्तिम्
kḷptím
कॢप्ती
kḷptī́
कॢप्तीः
kḷptī́ḥ
Instrumental कॢप्त्या / कॢप्ती¹
kḷptyā́ / kḷptī́¹
कॢप्तिभ्याम्
kḷptíbhyām
कॢप्तिभिः
kḷptíbhiḥ
Dative कॢप्तये / कॢप्त्यै² / कॢप्ती¹
kḷptáye / kḷptyaí² / kḷptī́¹
कॢप्तिभ्याम्
kḷptíbhyām
कॢप्तिभ्यः
kḷptíbhyaḥ
Ablative कॢप्तेः / कॢप्त्याः² / कॢप्त्यै³
kḷptéḥ / kḷptyā́ḥ² / kḷptyaí³
कॢप्तिभ्याम्
kḷptíbhyām
कॢप्तिभ्यः
kḷptíbhyaḥ
Genitive कॢप्तेः / कॢप्त्याः² / कॢप्त्यै³
kḷptéḥ / kḷptyā́ḥ² / kḷptyaí³
कॢप्त्योः
kḷptyóḥ
कॢप्तीनाम्
kḷptīnā́m
Locative कॢप्तौ / कॢप्त्याम्² / कॢप्ता¹
kḷptaú / kḷptyā́m² / kḷptā́¹
कॢप्त्योः
kḷptyóḥ
कॢप्तिषु
kḷptíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References[edit]