गण्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root गण् (gaṇ) +‎ -य (-ya).

Pronunciation[edit]

Adjective[edit]

गण्य (gaṇya) stem

  1. calculable, to be counted or calculated
  2. belonging to a multitude or class or troop

Declension[edit]

Masculine a-stem declension of गण्य (gaṇya)
Singular Dual Plural
Nominative गण्यः
gaṇyaḥ
गण्यौ / गण्या¹
gaṇyau / gaṇyā¹
गण्याः / गण्यासः¹
gaṇyāḥ / gaṇyāsaḥ¹
Vocative गण्य
gaṇya
गण्यौ / गण्या¹
gaṇyau / gaṇyā¹
गण्याः / गण्यासः¹
gaṇyāḥ / gaṇyāsaḥ¹
Accusative गण्यम्
gaṇyam
गण्यौ / गण्या¹
gaṇyau / gaṇyā¹
गण्यान्
gaṇyān
Instrumental गण्येन
gaṇyena
गण्याभ्याम्
gaṇyābhyām
गण्यैः / गण्येभिः¹
gaṇyaiḥ / gaṇyebhiḥ¹
Dative गण्याय
gaṇyāya
गण्याभ्याम्
gaṇyābhyām
गण्येभ्यः
gaṇyebhyaḥ
Ablative गण्यात्
gaṇyāt
गण्याभ्याम्
gaṇyābhyām
गण्येभ्यः
gaṇyebhyaḥ
Genitive गण्यस्य
gaṇyasya
गण्ययोः
gaṇyayoḥ
गण्यानाम्
gaṇyānām
Locative गण्ये
gaṇye
गण्ययोः
gaṇyayoḥ
गण्येषु
gaṇyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of गण्या (gaṇyā)
Singular Dual Plural
Nominative गण्या
gaṇyā
गण्ये
gaṇye
गण्याः
gaṇyāḥ
Vocative गण्ये
gaṇye
गण्ये
gaṇye
गण्याः
gaṇyāḥ
Accusative गण्याम्
gaṇyām
गण्ये
gaṇye
गण्याः
gaṇyāḥ
Instrumental गण्यया / गण्या¹
gaṇyayā / gaṇyā¹
गण्याभ्याम्
gaṇyābhyām
गण्याभिः
gaṇyābhiḥ
Dative गण्यायै
gaṇyāyai
गण्याभ्याम्
gaṇyābhyām
गण्याभ्यः
gaṇyābhyaḥ
Ablative गण्यायाः / गण्यायै²
gaṇyāyāḥ / gaṇyāyai²
गण्याभ्याम्
gaṇyābhyām
गण्याभ्यः
gaṇyābhyaḥ
Genitive गण्यायाः / गण्यायै²
gaṇyāyāḥ / gaṇyāyai²
गण्ययोः
gaṇyayoḥ
गण्यानाम्
gaṇyānām
Locative गण्यायाम्
gaṇyāyām
गण्ययोः
gaṇyayoḥ
गण्यासु
gaṇyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of गण्य (gaṇya)
Singular Dual Plural
Nominative गण्यम्
gaṇyam
गण्ये
gaṇye
गण्यानि / गण्या¹
gaṇyāni / gaṇyā¹
Vocative गण्य
gaṇya
गण्ये
gaṇye
गण्यानि / गण्या¹
gaṇyāni / gaṇyā¹
Accusative गण्यम्
gaṇyam
गण्ये
gaṇye
गण्यानि / गण्या¹
gaṇyāni / gaṇyā¹
Instrumental गण्येन
gaṇyena
गण्याभ्याम्
gaṇyābhyām
गण्यैः / गण्येभिः¹
gaṇyaiḥ / gaṇyebhiḥ¹
Dative गण्याय
gaṇyāya
गण्याभ्याम्
gaṇyābhyām
गण्येभ्यः
gaṇyebhyaḥ
Ablative गण्यात्
gaṇyāt
गण्याभ्याम्
gaṇyābhyām
गण्येभ्यः
gaṇyebhyaḥ
Genitive गण्यस्य
gaṇyasya
गण्ययोः
gaṇyayoḥ
गण्यानाम्
gaṇyānām
Locative गण्ये
gaṇye
गण्ययोः
gaṇyayoḥ
गण्येषु
gaṇyeṣu
Notes
  • ¹Vedic