चतुर्थी विभक्ति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit चतुर्थी विभक्ति (caturthī vibhakti, literally fourth grammatical case).

Noun[edit]

चतुर्थी विभक्ति (caturthī vibhaktif

  1. (grammar) dative case, dative

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Noun[edit]

चतुर्थी विभक्ति (caturthī vibhakti) stemf

  1. (grammar) dative case

Declension[edit]

Feminine i-stem declension of चतुर्थी विभक्ति (caturthī vibhakti)
Singular Dual Plural
Nominative चतुर्थी विभक्तिः
caturthī vibhaktiḥ
चतुर्थी विभक्ती
caturthī vibhaktī
चतुर्थी विभक्तयः
caturthī vibhaktayaḥ
Vocative चतुर्थी विभक्ते
caturthī vibhakte
चतुर्थी विभक्ती
caturthī vibhaktī
चतुर्थी विभक्तयः
caturthī vibhaktayaḥ
Accusative चतुर्थी विभक्तिम्
caturthī vibhaktim
चतुर्थी विभक्ती
caturthī vibhaktī
चतुर्थी विभक्तीः
caturthī vibhaktīḥ
Instrumental चतुर्थी विभक्त्या / चतुर्थी विभक्ती¹
caturthī vibhaktyā / caturthī vibhaktī¹
चतुर्थी विभक्तिभ्याम्
caturthī vibhaktibhyām
चतुर्थी विभक्तिभिः
caturthī vibhaktibhiḥ
Dative चतुर्थी विभक्तये / चतुर्थी विभक्त्यै² / चतुर्थी विभक्ती¹
caturthī vibhaktaye / caturthī vibhaktyai² / caturthī vibhaktī¹
चतुर्थी विभक्तिभ्याम्
caturthī vibhaktibhyām
चतुर्थी विभक्तिभ्यः
caturthī vibhaktibhyaḥ
Ablative चतुर्थी विभक्तेः / चतुर्थी विभक्त्याः² / चतुर्थी विभक्त्यै³
caturthī vibhakteḥ / caturthī vibhaktyāḥ² / caturthī vibhaktyai³
चतुर्थी विभक्तिभ्याम्
caturthī vibhaktibhyām
चतुर्थी विभक्तिभ्यः
caturthī vibhaktibhyaḥ
Genitive चतुर्थी विभक्तेः / चतुर्थी विभक्त्याः² / चतुर्थी विभक्त्यै³
caturthī vibhakteḥ / caturthī vibhaktyāḥ² / caturthī vibhaktyai³
चतुर्थी विभक्त्योः
caturthī vibhaktyoḥ
चतुर्थी विभक्तीनाम्
caturthī vibhaktīnām
Locative चतुर्थी विभक्तौ / चतुर्थी विभक्त्याम्² / चतुर्थी विभक्ता¹
caturthī vibhaktau / caturthī vibhaktyām² / caturthī vibhaktā¹
चतुर्थी विभक्त्योः
caturthī vibhaktyoḥ
चतुर्थी विभक्तिषु
caturthī vibhaktiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas