जामित्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

Borrowed from Ancient Greek διάμετρον (diámetron).

Pronunciation[edit]

Noun[edit]

जामित्र (jāmitra) stemn

  1. seventh lunar mansion (VarBṛS., VarBṛ., Laghuj., Kum.)

Declension[edit]

Neuter a-stem declension of जामित्र (jāmitra)
Singular Dual Plural
Nominative जामित्रम्
jāmitram
जामित्रे
jāmitre
जामित्राणि / जामित्रा¹
jāmitrāṇi / jāmitrā¹
Vocative जामित्र
jāmitra
जामित्रे
jāmitre
जामित्राणि / जामित्रा¹
jāmitrāṇi / jāmitrā¹
Accusative जामित्रम्
jāmitram
जामित्रे
jāmitre
जामित्राणि / जामित्रा¹
jāmitrāṇi / jāmitrā¹
Instrumental जामित्रेण
jāmitreṇa
जामित्राभ्याम्
jāmitrābhyām
जामित्रैः / जामित्रेभिः¹
jāmitraiḥ / jāmitrebhiḥ¹
Dative जामित्राय
jāmitrāya
जामित्राभ्याम्
jāmitrābhyām
जामित्रेभ्यः
jāmitrebhyaḥ
Ablative जामित्रात्
jāmitrāt
जामित्राभ्याम्
jāmitrābhyām
जामित्रेभ्यः
jāmitrebhyaḥ
Genitive जामित्रस्य
jāmitrasya
जामित्रयोः
jāmitrayoḥ
जामित्राणाम्
jāmitrāṇām
Locative जामित्रे
jāmitre
जामित्रयोः
jāmitrayoḥ
जामित्रेषु
jāmitreṣu
Notes
  • ¹Vedic

References[edit]