ज्ञास्यति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Pronunciation[edit]

Verb[edit]

ज्ञास्यति (jñāsyati) third-singular present indicative (root ज्ञा, future)

  1. third-person singular future active indicative of ज्ञा (√jñā)

Conjugation[edit]

Future: ज्ञास्यति (jñāsyati), ज्ञास्यते (jñāsyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third ज्ञास्यति
jñāsyati
ज्ञास्यतः
jñāsyataḥ
ज्ञास्यन्ति
jñāsyanti
ज्ञास्यते
jñāsyate
ज्ञास्येते
jñāsyete
ज्ञास्यन्ते
jñāsyante
Second ज्ञास्यसि
jñāsyasi
ज्ञास्यथः
jñāsyathaḥ
ज्ञास्यथ
jñāsyatha
ज्ञास्यसे
jñāsyase
ज्ञास्येथे
jñāsyethe
ज्ञास्यध्वे
jñāsyadhve
First ज्ञास्यामि
jñāsyāmi
ज्ञास्यावः
jñāsyāvaḥ
ज्ञास्यामः
jñāsyāmaḥ
ज्ञास्ये
jñāsye
ज्ञास्यावहे
jñāsyāvahe
ज्ञास्यामहे
jñāsyāmahe
Participles
ज्ञास्यत्
jñāsyat
ज्ञास्यमान
jñāsyamāna