ज्योगपरुद्ध

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From ज्योक् (jyók, for a long time) +‎ अपरुध् (aparudh, to expel, root) +‎ -त (-ta, -ed).

Pronunciation[edit]

  • (Vedic) IPA(key): /d͡ʑjɐ́w.ɡɐ.pɐ.ɾud.dʱɐ/, [d͡ʑjɐ́w.ɡɐ.pɐ.ɾud̚.dʱɐ]
  • (Classical Sanskrit) IPA(key): /d͡ʑjoː.ɡɐ.pɐˈɾud̪.d̪ʱɐ/, [d͡ʑjoː.ɡɐ.pɐˈɾud̪̚.d̪ʱɐ]

Adjective[edit]

ज्योगपरुद्ध (jyógaparuddha) stem

  1. expelled a long time

Declension[edit]

Masculine a-stem declension of ज्योगपरुद्ध (jyógaparuddha)
Singular Dual Plural
Nominative ज्योगपरुद्धः
jyógaparuddhaḥ
ज्योगपरुद्धौ / ज्योगपरुद्धा¹
jyógaparuddhau / jyógaparuddhā¹
ज्योगपरुद्धाः / ज्योगपरुद्धासः¹
jyógaparuddhāḥ / jyógaparuddhāsaḥ¹
Vocative ज्योगपरुद्ध
jyógaparuddha
ज्योगपरुद्धौ / ज्योगपरुद्धा¹
jyógaparuddhau / jyógaparuddhā¹
ज्योगपरुद्धाः / ज्योगपरुद्धासः¹
jyógaparuddhāḥ / jyógaparuddhāsaḥ¹
Accusative ज्योगपरुद्धम्
jyógaparuddham
ज्योगपरुद्धौ / ज्योगपरुद्धा¹
jyógaparuddhau / jyógaparuddhā¹
ज्योगपरुद्धान्
jyógaparuddhān
Instrumental ज्योगपरुद्धेन
jyógaparuddhena
ज्योगपरुद्धाभ्याम्
jyógaparuddhābhyām
ज्योगपरुद्धैः / ज्योगपरुद्धेभिः¹
jyógaparuddhaiḥ / jyógaparuddhebhiḥ¹
Dative ज्योगपरुद्धाय
jyógaparuddhāya
ज्योगपरुद्धाभ्याम्
jyógaparuddhābhyām
ज्योगपरुद्धेभ्यः
jyógaparuddhebhyaḥ
Ablative ज्योगपरुद्धात्
jyógaparuddhāt
ज्योगपरुद्धाभ्याम्
jyógaparuddhābhyām
ज्योगपरुद्धेभ्यः
jyógaparuddhebhyaḥ
Genitive ज्योगपरुद्धस्य
jyógaparuddhasya
ज्योगपरुद्धयोः
jyógaparuddhayoḥ
ज्योगपरुद्धानाम्
jyógaparuddhānām
Locative ज्योगपरुद्धे
jyógaparuddhe
ज्योगपरुद्धयोः
jyógaparuddhayoḥ
ज्योगपरुद्धेषु
jyógaparuddheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of ज्योगपरुद्धा (jyógaparuddhā)
Singular Dual Plural
Nominative ज्योगपरुद्धा
jyógaparuddhā
ज्योगपरुद्धे
jyógaparuddhe
ज्योगपरुद्धाः
jyógaparuddhāḥ
Vocative ज्योगपरुद्धे
jyógaparuddhe
ज्योगपरुद्धे
jyógaparuddhe
ज्योगपरुद्धाः
jyógaparuddhāḥ
Accusative ज्योगपरुद्धाम्
jyógaparuddhām
ज्योगपरुद्धे
jyógaparuddhe
ज्योगपरुद्धाः
jyógaparuddhāḥ
Instrumental ज्योगपरुद्धया / ज्योगपरुद्धा¹
jyógaparuddhayā / jyógaparuddhā¹
ज्योगपरुद्धाभ्याम्
jyógaparuddhābhyām
ज्योगपरुद्धाभिः
jyógaparuddhābhiḥ
Dative ज्योगपरुद्धायै
jyógaparuddhāyai
ज्योगपरुद्धाभ्याम्
jyógaparuddhābhyām
ज्योगपरुद्धाभ्यः
jyógaparuddhābhyaḥ
Ablative ज्योगपरुद्धायाः / ज्योगपरुद्धायै²
jyógaparuddhāyāḥ / jyógaparuddhāyai²
ज्योगपरुद्धाभ्याम्
jyógaparuddhābhyām
ज्योगपरुद्धाभ्यः
jyógaparuddhābhyaḥ
Genitive ज्योगपरुद्धायाः / ज्योगपरुद्धायै²
jyógaparuddhāyāḥ / jyógaparuddhāyai²
ज्योगपरुद्धयोः
jyógaparuddhayoḥ
ज्योगपरुद्धानाम्
jyógaparuddhānām
Locative ज्योगपरुद्धायाम्
jyógaparuddhāyām
ज्योगपरुद्धयोः
jyógaparuddhayoḥ
ज्योगपरुद्धासु
jyógaparuddhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ज्योगपरुद्ध (jyógaparuddha)
Singular Dual Plural
Nominative ज्योगपरुद्धम्
jyógaparuddham
ज्योगपरुद्धे
jyógaparuddhe
ज्योगपरुद्धानि / ज्योगपरुद्धा¹
jyógaparuddhāni / jyógaparuddhā¹
Vocative ज्योगपरुद्ध
jyógaparuddha
ज्योगपरुद्धे
jyógaparuddhe
ज्योगपरुद्धानि / ज्योगपरुद्धा¹
jyógaparuddhāni / jyógaparuddhā¹
Accusative ज्योगपरुद्धम्
jyógaparuddham
ज्योगपरुद्धे
jyógaparuddhe
ज्योगपरुद्धानि / ज्योगपरुद्धा¹
jyógaparuddhāni / jyógaparuddhā¹
Instrumental ज्योगपरुद्धेन
jyógaparuddhena
ज्योगपरुद्धाभ्याम्
jyógaparuddhābhyām
ज्योगपरुद्धैः / ज्योगपरुद्धेभिः¹
jyógaparuddhaiḥ / jyógaparuddhebhiḥ¹
Dative ज्योगपरुद्धाय
jyógaparuddhāya
ज्योगपरुद्धाभ्याम्
jyógaparuddhābhyām
ज्योगपरुद्धेभ्यः
jyógaparuddhebhyaḥ
Ablative ज्योगपरुद्धात्
jyógaparuddhāt
ज्योगपरुद्धाभ्याम्
jyógaparuddhābhyām
ज्योगपरुद्धेभ्यः
jyógaparuddhebhyaḥ
Genitive ज्योगपरुद्धस्य
jyógaparuddhasya
ज्योगपरुद्धयोः
jyógaparuddhayoḥ
ज्योगपरुद्धानाम्
jyógaparuddhānām
Locative ज्योगपरुद्धे
jyógaparuddhe
ज्योगपरुद्धयोः
jyógaparuddhayoḥ
ज्योगपरुद्धेषु
jyógaparuddheṣu
Notes
  • ¹Vedic

Further reading[edit]