तविषीयु

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Pronunciation[edit]

Adjective[edit]

तविषीयु (taviṣīyú)

  1. spirited (of a horse)
  2. violent (of the Maruts)

Declension[edit]

Masculine u-stem declension of तविषीयु (taviṣīyú)
Singular Dual Plural
Nominative तविषीयुः
taviṣīyúḥ
तविषीयू
taviṣīyū́
तविषीयवः
taviṣīyávaḥ
Vocative तविषीयो
táviṣīyo
तविषीयू
táviṣīyū
तविषीयवः
táviṣīyavaḥ
Accusative तविषीयुम्
taviṣīyúm
तविषीयू
taviṣīyū́
तविषीयून्
taviṣīyū́n
Instrumental तविषीयुणा / तविषीय्वा¹
taviṣīyúṇā / taviṣīyvā́¹
तविषीयुभ्याम्
taviṣīyúbhyām
तविषीयुभिः
taviṣīyúbhiḥ
Dative तविषीयवे / तविषीय्वे¹
taviṣīyáve / taviṣīyvé¹
तविषीयुभ्याम्
taviṣīyúbhyām
तविषीयुभ्यः
taviṣīyúbhyaḥ
Ablative तविषीयोः / तविषीय्वः¹
taviṣīyóḥ / taviṣīyváḥ¹
तविषीयुभ्याम्
taviṣīyúbhyām
तविषीयुभ्यः
taviṣīyúbhyaḥ
Genitive तविषीयोः / तविषीय्वः¹
taviṣīyóḥ / taviṣīyváḥ¹
तविषीय्वोः
taviṣīyvóḥ
तविषीयूणाम्
taviṣīyūṇā́m
Locative तविषीयौ
taviṣīyaú
तविषीय्वोः
taviṣīyvóḥ
तविषीयुषु
taviṣīyúṣu
Notes
  • ¹Vedic
Feminine u-stem declension of तविषीयु (taviṣīyú)
Singular Dual Plural
Nominative तविषीयुः
taviṣīyúḥ
तविषीयू
taviṣīyū́
तविषीयवः
taviṣīyávaḥ
Vocative तविषीयो
táviṣīyo
तविषीयू
táviṣīyū
तविषीयवः
táviṣīyavaḥ
Accusative तविषीयुम्
taviṣīyúm
तविषीयू
taviṣīyū́
तविषीयूः
taviṣīyū́ḥ
Instrumental तविषीय्वा
taviṣīyvā́
तविषीयुभ्याम्
taviṣīyúbhyām
तविषीयुभिः
taviṣīyúbhiḥ
Dative तविषीयवे / तविषीय्वै¹
taviṣīyáve / taviṣīyvaí¹
तविषीयुभ्याम्
taviṣīyúbhyām
तविषीयुभ्यः
taviṣīyúbhyaḥ
Ablative तविषीयोः / तविषीय्वाः¹ / तविषीय्वै²
taviṣīyóḥ / taviṣīyvā́ḥ¹ / taviṣīyvaí²
तविषीयुभ्याम्
taviṣīyúbhyām
तविषीयुभ्यः
taviṣīyúbhyaḥ
Genitive तविषीयोः / तविषीय्वाः¹ / तविषीय्वै²
taviṣīyóḥ / taviṣīyvā́ḥ¹ / taviṣīyvaí²
तविषीय्वोः
taviṣīyvóḥ
तविषीयूणाम्
taviṣīyūṇā́m
Locative तविषीयौ / तविषीय्वाम्¹
taviṣīyaú / taviṣīyvā́m¹
तविषीय्वोः
taviṣīyvóḥ
तविषीयुषु
taviṣīyúṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of तविषीयु (taviṣīyú)
Singular Dual Plural
Nominative तविषीयु
taviṣīyú
तविषीयुणी
taviṣīyúṇī
तविषीयूणि / तविषीयु¹ / तविषीयू¹
taviṣīyū́ṇi / taviṣīyú¹ / taviṣīyū́¹
Vocative तविषीयु / तविषीयो
táviṣīyu / táviṣīyo
तविषीयुणी
táviṣīyuṇī
तविषीयूणि / तविषीयु¹ / तविषीयू¹
táviṣīyūṇi / táviṣīyu¹ / táviṣīyū¹
Accusative तविषीयु
taviṣīyú
तविषीयुणी
taviṣīyúṇī
तविषीयूणि / तविषीयु¹ / तविषीयू¹
taviṣīyū́ṇi / taviṣīyú¹ / taviṣīyū́¹
Instrumental तविषीयुणा / तविषीय्वा¹
taviṣīyúṇā / taviṣīyvā́¹
तविषीयुभ्याम्
taviṣīyúbhyām
तविषीयुभिः
taviṣīyúbhiḥ
Dative तविषीयुणे / तविषीयवे¹ / तविषीय्वे¹
taviṣīyúṇe / taviṣīyáve¹ / taviṣīyvé¹
तविषीयुभ्याम्
taviṣīyúbhyām
तविषीयुभ्यः
taviṣīyúbhyaḥ
Ablative तविषीयुणः / तविषीयोः¹ / तविषीय्वः¹
taviṣīyúṇaḥ / taviṣīyóḥ¹ / taviṣīyváḥ¹
तविषीयुभ्याम्
taviṣīyúbhyām
तविषीयुभ्यः
taviṣīyúbhyaḥ
Genitive तविषीयुणः / तविषीयोः¹ / तविषीय्वः¹
taviṣīyúṇaḥ / taviṣīyóḥ¹ / taviṣīyváḥ¹
तविषीयुणोः
taviṣīyúṇoḥ
तविषीयूणाम्
taviṣīyūṇā́m
Locative तविषीयुणि / तविषीयौ¹
taviṣīyúṇi / taviṣīyaú¹
तविषीयुणोः
taviṣīyúṇoḥ
तविषीयुषु
taviṣīyúṣu
Notes
  • ¹Vedic