तव्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Pronunciation[edit]

Adjective[edit]

तव्य (távya, tavyá)

  1. strong

Declension[edit]

Masculine a-stem declension of तव्य (távya)
Singular Dual Plural
Nominative तव्यः
távyaḥ
तव्यौ / तव्या¹
távyau / távyā¹
तव्याः / तव्यासः¹
távyāḥ / távyāsaḥ¹
Vocative तव्य
távya
तव्यौ / तव्या¹
távyau / távyā¹
तव्याः / तव्यासः¹
távyāḥ / távyāsaḥ¹
Accusative तव्यम्
távyam
तव्यौ / तव्या¹
távyau / távyā¹
तव्यान्
távyān
Instrumental तव्येन
távyena
तव्याभ्याम्
távyābhyām
तव्यैः / तव्येभिः¹
távyaiḥ / távyebhiḥ¹
Dative तव्याय
távyāya
तव्याभ्याम्
távyābhyām
तव्येभ्यः
távyebhyaḥ
Ablative तव्यात्
távyāt
तव्याभ्याम्
távyābhyām
तव्येभ्यः
távyebhyaḥ
Genitive तव्यस्य
távyasya
तव्ययोः
távyayoḥ
तव्यानाम्
távyānām
Locative तव्ये
távye
तव्ययोः
távyayoḥ
तव्येषु
távyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of तव्या (távyā)
Singular Dual Plural
Nominative तव्या
távyā
तव्ये
távye
तव्याः
távyāḥ
Vocative तव्ये
távye
तव्ये
távye
तव्याः
távyāḥ
Accusative तव्याम्
távyām
तव्ये
távye
तव्याः
távyāḥ
Instrumental तव्यया / तव्या¹
távyayā / távyā¹
तव्याभ्याम्
távyābhyām
तव्याभिः
távyābhiḥ
Dative तव्यायै
távyāyai
तव्याभ्याम्
távyābhyām
तव्याभ्यः
távyābhyaḥ
Ablative तव्यायाः / तव्यायै²
távyāyāḥ / távyāyai²
तव्याभ्याम्
távyābhyām
तव्याभ्यः
távyābhyaḥ
Genitive तव्यायाः / तव्यायै²
távyāyāḥ / távyāyai²
तव्ययोः
távyayoḥ
तव्यानाम्
távyānām
Locative तव्यायाम्
távyāyām
तव्ययोः
távyayoḥ
तव्यासु
távyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तव्य (távya)
Singular Dual Plural
Nominative तव्यम्
távyam
तव्ये
távye
तव्यानि / तव्या¹
távyāni / távyā¹
Vocative तव्य
távya
तव्ये
távye
तव्यानि / तव्या¹
távyāni / távyā¹
Accusative तव्यम्
távyam
तव्ये
távye
तव्यानि / तव्या¹
távyāni / távyā¹
Instrumental तव्येन
távyena
तव्याभ्याम्
távyābhyām
तव्यैः / तव्येभिः¹
távyaiḥ / távyebhiḥ¹
Dative तव्याय
távyāya
तव्याभ्याम्
távyābhyām
तव्येभ्यः
távyebhyaḥ
Ablative तव्यात्
távyāt
तव्याभ्याम्
távyābhyām
तव्येभ्यः
távyebhyaḥ
Genitive तव्यस्य
távyasya
तव्ययोः
távyayoḥ
तव्यानाम्
távyānām
Locative तव्ये
távye
तव्ययोः
távyayoḥ
तव्येषु
távyeṣu
Notes
  • ¹Vedic
Masculine a-stem declension of तव्य (tavyá)
Singular Dual Plural
Nominative तव्यः
tavyáḥ
तव्यौ / तव्या¹
tavyaú / tavyā́¹
तव्याः / तव्यासः¹
tavyā́ḥ / tavyā́saḥ¹
Vocative तव्य
távya
तव्यौ / तव्या¹
távyau / távyā¹
तव्याः / तव्यासः¹
távyāḥ / távyāsaḥ¹
Accusative तव्यम्
tavyám
तव्यौ / तव्या¹
tavyaú / tavyā́¹
तव्यान्
tavyā́n
Instrumental तव्येन
tavyéna
तव्याभ्याम्
tavyā́bhyām
तव्यैः / तव्येभिः¹
tavyaíḥ / tavyébhiḥ¹
Dative तव्याय
tavyā́ya
तव्याभ्याम्
tavyā́bhyām
तव्येभ्यः
tavyébhyaḥ
Ablative तव्यात्
tavyā́t
तव्याभ्याम्
tavyā́bhyām
तव्येभ्यः
tavyébhyaḥ
Genitive तव्यस्य
tavyásya
तव्ययोः
tavyáyoḥ
तव्यानाम्
tavyā́nām
Locative तव्ये
tavyé
तव्ययोः
tavyáyoḥ
तव्येषु
tavyéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of तव्या (tavyā́)
Singular Dual Plural
Nominative तव्या
tavyā́
तव्ये
tavyé
तव्याः
tavyā́ḥ
Vocative तव्ये
távye
तव्ये
távye
तव्याः
távyāḥ
Accusative तव्याम्
tavyā́m
तव्ये
tavyé
तव्याः
tavyā́ḥ
Instrumental तव्यया / तव्या¹
tavyáyā / tavyā́¹
तव्याभ्याम्
tavyā́bhyām
तव्याभिः
tavyā́bhiḥ
Dative तव्यायै
tavyā́yai
तव्याभ्याम्
tavyā́bhyām
तव्याभ्यः
tavyā́bhyaḥ
Ablative तव्यायाः / तव्यायै²
tavyā́yāḥ / tavyā́yai²
तव्याभ्याम्
tavyā́bhyām
तव्याभ्यः
tavyā́bhyaḥ
Genitive तव्यायाः / तव्यायै²
tavyā́yāḥ / tavyā́yai²
तव्ययोः
tavyáyoḥ
तव्यानाम्
tavyā́nām
Locative तव्यायाम्
tavyā́yām
तव्ययोः
tavyáyoḥ
तव्यासु
tavyā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तव्य (tavyá)
Singular Dual Plural
Nominative तव्यम्
tavyám
तव्ये
tavyé
तव्यानि / तव्या¹
tavyā́ni / tavyā́¹
Vocative तव्य
távya
तव्ये
távye
तव्यानि / तव्या¹
távyāni / távyā¹
Accusative तव्यम्
tavyám
तव्ये
tavyé
तव्यानि / तव्या¹
tavyā́ni / tavyā́¹
Instrumental तव्येन
tavyéna
तव्याभ्याम्
tavyā́bhyām
तव्यैः / तव्येभिः¹
tavyaíḥ / tavyébhiḥ¹
Dative तव्याय
tavyā́ya
तव्याभ्याम्
tavyā́bhyām
तव्येभ्यः
tavyébhyaḥ
Ablative तव्यात्
tavyā́t
तव्याभ्याम्
tavyā́bhyām
तव्येभ्यः
tavyébhyaḥ
Genitive तव्यस्य
tavyásya
तव्ययोः
tavyáyoḥ
तव्यानाम्
tavyā́nām
Locative तव्ये
tavyé
तव्ययोः
tavyáyoḥ
तव्येषु
tavyéṣu
Notes
  • ¹Vedic