तामर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Noun[edit]

तामर (tāmara) stem?

  1. water
    Synonyms: see Thesaurus:जल
  2. Clarified butter

Declension[edit]

Neuter a-stem declension of तामर (tāmara)
Singular Dual Plural
Nominative तामरम्
tāmaram
तामरे
tāmare
तामराणि / तामरा¹
tāmarāṇi / tāmarā¹
Vocative तामर
tāmara
तामरे
tāmare
तामराणि / तामरा¹
tāmarāṇi / tāmarā¹
Accusative तामरम्
tāmaram
तामरे
tāmare
तामराणि / तामरा¹
tāmarāṇi / tāmarā¹
Instrumental तामरेण
tāmareṇa
तामराभ्याम्
tāmarābhyām
तामरैः / तामरेभिः¹
tāmaraiḥ / tāmarebhiḥ¹
Dative तामराय
tāmarāya
तामराभ्याम्
tāmarābhyām
तामरेभ्यः
tāmarebhyaḥ
Ablative तामरात्
tāmarāt
तामराभ्याम्
tāmarābhyām
तामरेभ्यः
tāmarebhyaḥ
Genitive तामरस्य
tāmarasya
तामरयोः
tāmarayoḥ
तामराणाम्
tāmarāṇām
Locative तामरे
tāmare
तामरयोः
tāmarayoḥ
तामरेषु
tāmareṣu
Notes
  • ¹Vedic

Further reading[edit]

  • Apte, Macdonell (2022) “तामर”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]