तृप्तिद

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From तृप्ति (tṛpti, satisfaction, contentment) +‎ -द (-da, giver).

Pronunciation

[edit]

Adjective

[edit]

तृप्तिद (tṛptida) stem

  1. giver or source of satisfaction or contentment
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 4.24.38:
      नम ऊर्जे इषे त्रय्याः पतये यज्ञरेतसे। तृप्तिदाय च जीवानां नमः सर्वरसात्मने॥
      nama ūrje iṣe trayyāḥ pataye yajñaretase. tṛptidāya ca jīvānāṃ namaḥ sarvarasātmane.
      My Lord, you are the provider of the Pitṛlokas as well as all the demigods. You are the predominating deity of the moon and the master of all three Vedas. I offer my respectful obeisances unto you because you are the source of satisfaction for all living entities.

Declension

[edit]
Masculine a-stem declension of तृप्तिद (tṛptida)
Singular Dual Plural
Nominative तृप्तिदः
tṛptidaḥ
तृप्तिदौ / तृप्तिदा¹
tṛptidau / tṛptidā¹
तृप्तिदाः / तृप्तिदासः¹
tṛptidāḥ / tṛptidāsaḥ¹
Vocative तृप्तिद
tṛptida
तृप्तिदौ / तृप्तिदा¹
tṛptidau / tṛptidā¹
तृप्तिदाः / तृप्तिदासः¹
tṛptidāḥ / tṛptidāsaḥ¹
Accusative तृप्तिदम्
tṛptidam
तृप्तिदौ / तृप्तिदा¹
tṛptidau / tṛptidā¹
तृप्तिदान्
tṛptidān
Instrumental तृप्तिदेन
tṛptidena
तृप्तिदाभ्याम्
tṛptidābhyām
तृप्तिदैः / तृप्तिदेभिः¹
tṛptidaiḥ / tṛptidebhiḥ¹
Dative तृप्तिदाय
tṛptidāya
तृप्तिदाभ्याम्
tṛptidābhyām
तृप्तिदेभ्यः
tṛptidebhyaḥ
Ablative तृप्तिदात्
tṛptidāt
तृप्तिदाभ्याम्
tṛptidābhyām
तृप्तिदेभ्यः
tṛptidebhyaḥ
Genitive तृप्तिदस्य
tṛptidasya
तृप्तिदयोः
tṛptidayoḥ
तृप्तिदानाम्
tṛptidānām
Locative तृप्तिदे
tṛptide
तृप्तिदयोः
tṛptidayoḥ
तृप्तिदेषु
tṛptideṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of तृप्तिदा (tṛptidā)
Singular Dual Plural
Nominative तृप्तिदा
tṛptidā
तृप्तिदे
tṛptide
तृप्तिदाः
tṛptidāḥ
Vocative तृप्तिदे
tṛptide
तृप्तिदे
tṛptide
तृप्तिदाः
tṛptidāḥ
Accusative तृप्तिदाम्
tṛptidām
तृप्तिदे
tṛptide
तृप्तिदाः
tṛptidāḥ
Instrumental तृप्तिदया / तृप्तिदा¹
tṛptidayā / tṛptidā¹
तृप्तिदाभ्याम्
tṛptidābhyām
तृप्तिदाभिः
tṛptidābhiḥ
Dative तृप्तिदायै
tṛptidāyai
तृप्तिदाभ्याम्
tṛptidābhyām
तृप्तिदाभ्यः
tṛptidābhyaḥ
Ablative तृप्तिदायाः / तृप्तिदायै²
tṛptidāyāḥ / tṛptidāyai²
तृप्तिदाभ्याम्
tṛptidābhyām
तृप्तिदाभ्यः
tṛptidābhyaḥ
Genitive तृप्तिदायाः / तृप्तिदायै²
tṛptidāyāḥ / tṛptidāyai²
तृप्तिदयोः
tṛptidayoḥ
तृप्तिदानाम्
tṛptidānām
Locative तृप्तिदायाम्
tṛptidāyām
तृप्तिदयोः
tṛptidayoḥ
तृप्तिदासु
tṛptidāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तृप्तिद (tṛptida)
Singular Dual Plural
Nominative तृप्तिदम्
tṛptidam
तृप्तिदे
tṛptide
तृप्तिदानि / तृप्तिदा¹
tṛptidāni / tṛptidā¹
Vocative तृप्तिद
tṛptida
तृप्तिदे
tṛptide
तृप्तिदानि / तृप्तिदा¹
tṛptidāni / tṛptidā¹
Accusative तृप्तिदम्
tṛptidam
तृप्तिदे
tṛptide
तृप्तिदानि / तृप्तिदा¹
tṛptidāni / tṛptidā¹
Instrumental तृप्तिदेन
tṛptidena
तृप्तिदाभ्याम्
tṛptidābhyām
तृप्तिदैः / तृप्तिदेभिः¹
tṛptidaiḥ / tṛptidebhiḥ¹
Dative तृप्तिदाय
tṛptidāya
तृप्तिदाभ्याम्
tṛptidābhyām
तृप्तिदेभ्यः
tṛptidebhyaḥ
Ablative तृप्तिदात्
tṛptidāt
तृप्तिदाभ्याम्
tṛptidābhyām
तृप्तिदेभ्यः
tṛptidebhyaḥ
Genitive तृप्तिदस्य
tṛptidasya
तृप्तिदयोः
tṛptidayoḥ
तृप्तिदानाम्
tṛptidānām
Locative तृप्तिदे
tṛptide
तृप्तिदयोः
tṛptidayoḥ
तृप्तिदेषु
tṛptideṣu
Notes
  • ¹Vedic

Further reading

[edit]