त्विषि

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From the root त्विष् (tviṣ).

Pronunciation[edit]

Noun[edit]

त्विषि (tvíṣi) stemf

  1. vehemence, impetuosity, energy
  2. splendour, light, brilliancy, beauty

Declension[edit]

Feminine i-stem declension of त्विषि (tvíṣi)
Singular Dual Plural
Nominative त्विषिः
tvíṣiḥ
त्विषी
tvíṣī
त्विषयः
tvíṣayaḥ
Vocative त्विषे
tvíṣe
त्विषी
tvíṣī
त्विषयः
tvíṣayaḥ
Accusative त्विषिम्
tvíṣim
त्विषी
tvíṣī
त्विषीः
tvíṣīḥ
Instrumental त्विष्या / त्विषी¹
tvíṣyā / tvíṣī¹
त्विषिभ्याम्
tvíṣibhyām
त्विषिभिः
tvíṣibhiḥ
Dative त्विषये / त्विष्यै² / त्विषी¹
tvíṣaye / tvíṣyai² / tvíṣī¹
त्विषिभ्याम्
tvíṣibhyām
त्विषिभ्यः
tvíṣibhyaḥ
Ablative त्विषेः / त्विष्याः² / त्विष्यै³
tvíṣeḥ / tvíṣyāḥ² / tvíṣyai³
त्विषिभ्याम्
tvíṣibhyām
त्विषिभ्यः
tvíṣibhyaḥ
Genitive त्विषेः / त्विष्याः² / त्विष्यै³
tvíṣeḥ / tvíṣyāḥ² / tvíṣyai³
त्विष्योः
tvíṣyoḥ
त्विषीणाम्
tvíṣīṇām
Locative त्विषौ / त्विष्याम्² / त्विषा¹
tvíṣau / tvíṣyām² / tvíṣā¹
त्विष्योः
tvíṣyoḥ
त्विषिषु
tvíṣiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References[edit]