दन्तवक्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of दन्त (dánta, teeth) +‎ वक्र (vakra, crooked)

Pronunciation[edit]

Proper noun[edit]

दन्तवक्र (dántavakra) stemm

  1. (Hinduism) Dantavakra, paternal cousin of Krishna, third incarnation of Vijaya.

Declension[edit]

Masculine a-stem declension of दन्तवक्र (dántavakra)
Singular Dual Plural
Nominative दन्तवक्रः
dántavakraḥ
दन्तवक्रौ / दन्तवक्रा¹
dántavakrau / dántavakrā¹
दन्तवक्राः / दन्तवक्रासः¹
dántavakrāḥ / dántavakrāsaḥ¹
Vocative दन्तवक्र
dántavakra
दन्तवक्रौ / दन्तवक्रा¹
dántavakrau / dántavakrā¹
दन्तवक्राः / दन्तवक्रासः¹
dántavakrāḥ / dántavakrāsaḥ¹
Accusative दन्तवक्रम्
dántavakram
दन्तवक्रौ / दन्तवक्रा¹
dántavakrau / dántavakrā¹
दन्तवक्रान्
dántavakrān
Instrumental दन्तवक्रेण
dántavakreṇa
दन्तवक्राभ्याम्
dántavakrābhyām
दन्तवक्रैः / दन्तवक्रेभिः¹
dántavakraiḥ / dántavakrebhiḥ¹
Dative दन्तवक्राय
dántavakrāya
दन्तवक्राभ्याम्
dántavakrābhyām
दन्तवक्रेभ्यः
dántavakrebhyaḥ
Ablative दन्तवक्रात्
dántavakrāt
दन्तवक्राभ्याम्
dántavakrābhyām
दन्तवक्रेभ्यः
dántavakrebhyaḥ
Genitive दन्तवक्रस्य
dántavakrasya
दन्तवक्रयोः
dántavakrayoḥ
दन्तवक्राणाम्
dántavakrāṇām
Locative दन्तवक्रे
dántavakre
दन्तवक्रयोः
dántavakrayoḥ
दन्तवक्रेषु
dántavakreṣu
Notes
  • ¹Vedic