दरिद्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit दरिद्र (daridra)

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /d̪ə.ɾɪd̪.ɾᵊ/, [d̪ɐ.ɾɪd̪.ɾᵊ]

Adjective[edit]

दरिद्र (daridra) (indeclinable)

  1. poor, needy

Noun[edit]

दरिद्र (daridram or f by sense

  1. poor person

Declension[edit]

NOTE: This term is declined masculine or feminine according to the gender of the referent.

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Derived from the intensive verb दरिद्राति (daridrāti, to run hither and tither, to be in need or poor), from the root द्रा (drā, to run), from Proto-Indo-European *dreh₂- (to run).

Pronunciation[edit]

Adjective[edit]

दरिद्र (daridra) stem

  1. roving, strolling
  2. poor, needy, deprived of [+instrumental]

Declension[edit]

Masculine a-stem declension of दरिद्र (daridra)
Singular Dual Plural
Nominative दरिद्रः
daridraḥ
दरिद्रौ / दरिद्रा¹
daridrau / daridrā¹
दरिद्राः / दरिद्रासः¹
daridrāḥ / daridrāsaḥ¹
Vocative दरिद्र
daridra
दरिद्रौ / दरिद्रा¹
daridrau / daridrā¹
दरिद्राः / दरिद्रासः¹
daridrāḥ / daridrāsaḥ¹
Accusative दरिद्रम्
daridram
दरिद्रौ / दरिद्रा¹
daridrau / daridrā¹
दरिद्रान्
daridrān
Instrumental दरिद्रेण
daridreṇa
दरिद्राभ्याम्
daridrābhyām
दरिद्रैः / दरिद्रेभिः¹
daridraiḥ / daridrebhiḥ¹
Dative दरिद्राय
daridrāya
दरिद्राभ्याम्
daridrābhyām
दरिद्रेभ्यः
daridrebhyaḥ
Ablative दरिद्रात्
daridrāt
दरिद्राभ्याम्
daridrābhyām
दरिद्रेभ्यः
daridrebhyaḥ
Genitive दरिद्रस्य
daridrasya
दरिद्रयोः
daridrayoḥ
दरिद्राणाम्
daridrāṇām
Locative दरिद्रे
daridre
दरिद्रयोः
daridrayoḥ
दरिद्रेषु
daridreṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of दरिद्रा (daridrā)
Singular Dual Plural
Nominative दरिद्रा
daridrā
दरिद्रे
daridre
दरिद्राः
daridrāḥ
Vocative दरिद्रे
daridre
दरिद्रे
daridre
दरिद्राः
daridrāḥ
Accusative दरिद्राम्
daridrām
दरिद्रे
daridre
दरिद्राः
daridrāḥ
Instrumental दरिद्रया / दरिद्रा¹
daridrayā / daridrā¹
दरिद्राभ्याम्
daridrābhyām
दरिद्राभिः
daridrābhiḥ
Dative दरिद्रायै
daridrāyai
दरिद्राभ्याम्
daridrābhyām
दरिद्राभ्यः
daridrābhyaḥ
Ablative दरिद्रायाः / दरिद्रायै²
daridrāyāḥ / daridrāyai²
दरिद्राभ्याम्
daridrābhyām
दरिद्राभ्यः
daridrābhyaḥ
Genitive दरिद्रायाः / दरिद्रायै²
daridrāyāḥ / daridrāyai²
दरिद्रयोः
daridrayoḥ
दरिद्राणाम्
daridrāṇām
Locative दरिद्रायाम्
daridrāyām
दरिद्रयोः
daridrayoḥ
दरिद्रासु
daridrāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of दरिद्र (daridra)
Singular Dual Plural
Nominative दरिद्रम्
daridram
दरिद्रे
daridre
दरिद्राणि / दरिद्रा¹
daridrāṇi / daridrā¹
Vocative दरिद्र
daridra
दरिद्रे
daridre
दरिद्राणि / दरिद्रा¹
daridrāṇi / daridrā¹
Accusative दरिद्रम्
daridram
दरिद्रे
daridre
दरिद्राणि / दरिद्रा¹
daridrāṇi / daridrā¹
Instrumental दरिद्रेण
daridreṇa
दरिद्राभ्याम्
daridrābhyām
दरिद्रैः / दरिद्रेभिः¹
daridraiḥ / daridrebhiḥ¹
Dative दरिद्राय
daridrāya
दरिद्राभ्याम्
daridrābhyām
दरिद्रेभ्यः
daridrebhyaḥ
Ablative दरिद्रात्
daridrāt
दरिद्राभ्याम्
daridrābhyām
दरिद्रेभ्यः
daridrebhyaḥ
Genitive दरिद्रस्य
daridrasya
दरिद्रयोः
daridrayoḥ
दरिद्राणाम्
daridrāṇām
Locative दरिद्रे
daridre
दरिद्रयोः
daridrayoḥ
दरिद्रेषु
daridreṣu
Notes
  • ¹Vedic

Noun[edit]

दरिद्र (daridra) stemm (feminine दरिद्रा)

  1. a beggar

Declension[edit]

Masculine a-stem declension of दरिद्र (daridra)
Singular Dual Plural
Nominative दरिद्रः
daridraḥ
दरिद्रौ / दरिद्रा¹
daridrau / daridrā¹
दरिद्राः / दरिद्रासः¹
daridrāḥ / daridrāsaḥ¹
Vocative दरिद्र
daridra
दरिद्रौ / दरिद्रा¹
daridrau / daridrā¹
दरिद्राः / दरिद्रासः¹
daridrāḥ / daridrāsaḥ¹
Accusative दरिद्रम्
daridram
दरिद्रौ / दरिद्रा¹
daridrau / daridrā¹
दरिद्रान्
daridrān
Instrumental दरिद्रेण
daridreṇa
दरिद्राभ्याम्
daridrābhyām
दरिद्रैः / दरिद्रेभिः¹
daridraiḥ / daridrebhiḥ¹
Dative दरिद्राय
daridrāya
दरिद्राभ्याम्
daridrābhyām
दरिद्रेभ्यः
daridrebhyaḥ
Ablative दरिद्रात्
daridrāt
दरिद्राभ्याम्
daridrābhyām
दरिद्रेभ्यः
daridrebhyaḥ
Genitive दरिद्रस्य
daridrasya
दरिद्रयोः
daridrayoḥ
दरिद्राणाम्
daridrāṇām
Locative दरिद्रे
daridre
दरिद्रयोः
daridrayoḥ
दरिद्रेषु
daridreṣu
Notes
  • ¹Vedic

References[edit]