देवयान

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

देव (deva, god) +‎ यान (yāna, leading, path)

Adjective[edit]

देवयान (devayāna)

  1. longing for the gods (RV., AV., VS.)
  2. leading to the gods, going to the gods (RV., AV., VS., Br., Up., MBh.)

Declension[edit]

Masculine a-stem declension of देवयान
Nom. sg. देवयानः (devayānaḥ)
Gen. sg. देवयानस्य (devayānasya)
Singular Dual Plural
Nominative देवयानः (devayānaḥ) देवयानौ (devayānau) देवयानाः (devayānāḥ)
Vocative देवयान (devayāna) देवयानौ (devayānau) देवयानाः (devayānāḥ)
Accusative देवयानम् (devayānam) देवयानौ (devayānau) देवयानान् (devayānān)
Instrumental देवयानेन (devayānena) देवयानाभ्याम् (devayānābhyām) देवयानैः (devayānaiḥ)
Dative देवयानाय (devayānāya) देवयानाभ्याम् (devayānābhyām) देवयानेभ्यः (devayānebhyaḥ)
Ablative देवयानात् (devayānāt) देवयानाभ्याम् (devayānābhyām) देवयानेभ्यः (devayānebhyaḥ)
Genitive देवयानस्य (devayānasya) देवयानयोः (devayānayoḥ) देवयानानाम् (devayānānām)
Locative देवयाने (devayāne) देवयानयोः (devayānayoḥ) देवयानेषु (devayāneṣu)
Feminine ā-stem declension of देवयान
Nom. sg. देवयाना (devayānā)
Gen. sg. देवयानायाः (devayānāyāḥ)
Singular Dual Plural
Nominative देवयाना (devayānā) देवयाने (devayāne) देवयानाः (devayānāḥ)
Vocative देवयाने (devayāne) देवयाने (devayāne) देवयानाः (devayānāḥ)
Accusative देवयानाम् (devayānām) देवयाने (devayāne) देवयानाः (devayānāḥ)
Instrumental देवयानया (devayānayā) देवयानाभ्याम् (devayānābhyām) देवयानाभिः (devayānābhiḥ)
Dative देवयानायै (devayānāyai) देवयानाभ्याम् (devayānābhyām) देवयानाभ्यः (devayānābhyaḥ)
Ablative देवयानायाः (devayānāyāḥ) देवयानाभ्याम् (devayānābhyām) देवयानाभ्यः (devayānābhyaḥ)
Genitive देवयानायाः (devayānāyāḥ) देवयानयोः (devayānayoḥ) देवयानानाम् (devayānānām)
Locative देवयानायाम् (devayānāyām) देवयानयोः (devayānayoḥ) देवयानासु (devayānāsu)
Neuter a-stem declension of देवयान
Nom. sg. देवयानम् (devayānam)
Gen. sg. देवयानस्य (devayānasya)
Singular Dual Plural
Nominative देवयानम् (devayānam) देवयाने (devayāne) देवयानानि (devayānāni)
Vocative देवयान (devayāna) देवयाने (devayāne) देवयानानि (devayānāni)
Accusative देवयानम् (devayānam) देवयाने (devayāne) देवयानानि (devayānāni)
Instrumental देवयानेन (devayānena) देवयानाभ्याम् (devayānābhyām) देवयानैः (devayānaiḥ)
Dative देवयानाय (devayānāya) देवयानाभ्याम् (devayānābhyām) देवयानेभ्यः (devayānebhyaḥ)
Ablative देवयानात् (devayānāt) देवयानाभ्याम् (devayānābhyām) देवयानेभ्यः (devayānebhyaḥ)
Genitive देवयानस्य (devayānasya) देवयानयोः (devayānayoḥ) देवयानानाम् (devayānānām)
Locative देवयाने (devayāne) देवयानयोः (devayānayoḥ) देवयानेषु (devayāneṣu)

Noun[edit]

देवयान (devayāna) stemn

  1. path leading to the gods (MBh., BhP.)
  2. vehicle of a god (L.)

Declension[edit]

Neuter a-stem declension of देवयान
Nom. sg. देवयानम् (devayānam)
Gen. sg. देवयानस्य (devayānasya)
Singular Dual Plural
Nominative देवयानम् (devayānam) देवयाने (devayāne) देवयानानि (devayānāni)
Vocative देवयान (devayāna) देवयाने (devayāne) देवयानानि (devayānāni)
Accusative देवयानम् (devayānam) देवयाने (devayāne) देवयानानि (devayānāni)
Instrumental देवयानेन (devayānena) देवयानाभ्याम् (devayānābhyām) देवयानैः (devayānaiḥ)
Dative देवयानाय (devayānāya) देवयानाभ्याम् (devayānābhyām) देवयानेभ्यः (devayānebhyaḥ)
Ablative देवयानात् (devayānāt) देवयानाभ्याम् (devayānābhyām) देवयानेभ्यः (devayānebhyaḥ)
Genitive देवयानस्य (devayānasya) देवयानयोः (devayānayoḥ) देवयानानाम् (devayānānām)
Locative देवयाने (devayāne) देवयानयोः (devayānayoḥ) देवयानेषु (devayāneṣu)

References[edit]