द्रमिड

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Pronunciation[edit]

Proper noun[edit]

द्रमिड (dramiḍa) stemm

  1. Alternative form of द्रमिल (dramila)

Declension[edit]

Masculine a-stem declension of द्रमिड (dramiḍa)
Singular Dual Plural
Nominative द्रमिडः
dramiḍaḥ
द्रमिडौ / द्रमिडा¹
dramiḍau / dramiḍā¹
द्रमिडाः / द्रमिडासः¹
dramiḍāḥ / dramiḍāsaḥ¹
Vocative द्रमिड
dramiḍa
द्रमिडौ / द्रमिडा¹
dramiḍau / dramiḍā¹
द्रमिडाः / द्रमिडासः¹
dramiḍāḥ / dramiḍāsaḥ¹
Accusative द्रमिडम्
dramiḍam
द्रमिडौ / द्रमिडा¹
dramiḍau / dramiḍā¹
द्रमिडान्
dramiḍān
Instrumental द्रमिडेन
dramiḍena
द्रमिडाभ्याम्
dramiḍābhyām
द्रमिडैः / द्रमिडेभिः¹
dramiḍaiḥ / dramiḍebhiḥ¹
Dative द्रमिडाय
dramiḍāya
द्रमिडाभ्याम्
dramiḍābhyām
द्रमिडेभ्यः
dramiḍebhyaḥ
Ablative द्रमिडात्
dramiḍāt
द्रमिडाभ्याम्
dramiḍābhyām
द्रमिडेभ्यः
dramiḍebhyaḥ
Genitive द्रमिडस्य
dramiḍasya
द्रमिडयोः
dramiḍayoḥ
द्रमिडानाम्
dramiḍānām
Locative द्रमिडे
dramiḍe
द्रमिडयोः
dramiḍayoḥ
द्रमिडेषु
dramiḍeṣu
Notes
  • ¹Vedic