द्रायति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Inherited from Proto-Indo-Aryan *drā́yati, from Proto-Indo-Iranian *drā́yati, from Proto-Indo-European *drem-. Cognate with Old Church Slavonic дрѣмати (drěmati), Ancient Greek δαρθάνω (darthánō), Latin dormiō. More details at Proto-Indo-Iranian *HnidráH.

Pronunciation[edit]

Verb[edit]

द्रायति (drā́yati) third-singular present indicative (root द्रा, class 4, type P)

  1. to sleep
    Synonyms: स्वपिति (svapiti), निद्राति (nidrāti), शेते (śete)

Conjugation[edit]

Present: द्रायति (drā́yati), द्रायते (drā́yate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third द्रायति
drā́yati
द्रायतः
drā́yataḥ
द्रायन्ति
drā́yanti
द्रायते
drā́yate
द्रायेते
drā́yete
द्रायन्ते
drā́yante
Second द्रायसि
drā́yasi
द्रायथः
drā́yathaḥ
द्रायथ
drā́yatha
द्रायसे
drā́yase
द्रायेथे
drā́yethe
द्रायध्वे
drā́yadhve
First द्रायामि
drā́yāmi
द्रायावः
drā́yāvaḥ
द्रायामः
drā́yāmaḥ
द्राये
drā́ye
द्रायावहे
drā́yāvahe
द्रायामहे
drā́yāmahe
Imperative
Third द्रायतु
drā́yatu
द्रायताम्
drā́yatām
द्रायन्तु
drā́yantu
द्रायताम्
drā́yatām
द्रायेताम्
drā́yetām
द्रायन्ताम्
drā́yantām
Second द्राय
drā́ya
द्रायतम्
drā́yatam
द्रायत
drā́yata
द्रायस्व
drā́yasva
द्रायेथाम्
drā́yethām
द्रायध्वम्
drā́yadhvam
First द्रायाणि
drā́yāṇi
द्रायाव
drā́yāva
द्रायाम
drā́yāma
द्रायै
drā́yai
द्रायावहै
drā́yāvahai
द्रायामहै
drā́yāmahai
Optative/Potential
Third द्रायेत्
drā́yet
द्रायेताम्
drā́yetām
द्रायेयुः
drā́yeyuḥ
द्रायेत
drā́yeta
द्रायेयाताम्
drā́yeyātām
द्रायेरन्
drā́yeran
Second द्रायेः
drā́yeḥ
द्रायेतम्
drā́yetam
द्रायेत
drā́yeta
द्रायेथाः
drā́yethāḥ
द्रायेयाथाम्
drā́yeyāthām
द्रायेध्वम्
drā́yedhvam
First द्रायेयम्
drā́yeyam
द्रायेव
drā́yeva
द्रायेम
drā́yema
द्रायेय
drā́yeya
द्रायेवहि
drā́yevahi
द्रायेमहि
drā́yemahi
Participles
द्रायत्
drā́yat
द्रायमाण
drā́yamāṇa
Imperfect: अद्रायत् (ádrāyat), अद्रायत (ádrāyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अद्रायत्
ádrāyat
अद्रायताम्
ádrāyatām
अद्रायन्
ádrāyan
अद्रायत
ádrāyata
अद्रायेताम्
ádrāyetām
अद्रायन्त
ádrāyanta
Second अद्रायः
ádrāyaḥ
अद्रायतम्
ádrāyatam
अद्रायत
ádrāyata
अद्रायथाः
ádrāyathāḥ
अद्रायेथाम्
ádrāyethām
अद्रायध्वम्
ádrāyadhvam
First अद्रायम्
ádrāyam
अद्रायाव
ádrāyāva
अद्रायाम
ádrāyāma
अद्राये
ádrāye
अद्रायावहि
ádrāyāvahi
अद्रायामहि
ádrāyāmahi

References[edit]