द्वादशाह

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

द्वादश (dvādaśa, twelve) +‎ अह (aha, day)

Adjective[edit]

द्वादशाह (dvādaśāha)

  1. lasting twelve days

Declension[edit]

Masculine a-stem declension of द्वादशाह
Nom. sg. द्वादशाहः (dvādaśāhaḥ)
Gen. sg. द्वादशाहस्य (dvādaśāhasya)
Singular Dual Plural
Nominative द्वादशाहः (dvādaśāhaḥ) द्वादशाहौ (dvādaśāhau) द्वादशाहाः (dvādaśāhāḥ)
Vocative द्वादशाह (dvādaśāha) द्वादशाहौ (dvādaśāhau) द्वादशाहाः (dvādaśāhāḥ)
Accusative द्वादशाहम् (dvādaśāham) द्वादशाहौ (dvādaśāhau) द्वादशाहान् (dvādaśāhān)
Instrumental द्वादशाहेन (dvādaśāhena) द्वादशाहाभ्याम् (dvādaśāhābhyām) द्वादशाहैः (dvādaśāhaiḥ)
Dative द्वादशाहाय (dvādaśāhāya) द्वादशाहाभ्याम् (dvādaśāhābhyām) द्वादशाहेभ्यः (dvādaśāhebhyaḥ)
Ablative द्वादशाहात् (dvādaśāhāt) द्वादशाहाभ्याम् (dvādaśāhābhyām) द्वादशाहेभ्यः (dvādaśāhebhyaḥ)
Genitive द्वादशाहस्य (dvādaśāhasya) द्वादशाहयोः (dvādaśāhayoḥ) द्वादशाहानाम् (dvādaśāhānām)
Locative द्वादशाहे (dvādaśāhe) द्वादशाहयोः (dvādaśāhayoḥ) द्वादशाहेषु (dvādaśāheṣu)
Feminine ā-stem declension of द्वादशाह
Nom. sg. द्वादशाहा (dvādaśāhā)
Gen. sg. द्वादशाहायाः (dvādaśāhāyāḥ)
Singular Dual Plural
Nominative द्वादशाहा (dvādaśāhā) द्वादशाहे (dvādaśāhe) द्वादशाहाः (dvādaśāhāḥ)
Vocative द्वादशाहे (dvādaśāhe) द्वादशाहे (dvādaśāhe) द्वादशाहाः (dvādaśāhāḥ)
Accusative द्वादशाहाम् (dvādaśāhām) द्वादशाहे (dvādaśāhe) द्वादशाहाः (dvādaśāhāḥ)
Instrumental द्वादशाहया (dvādaśāhayā) द्वादशाहाभ्याम् (dvādaśāhābhyām) द्वादशाहाभिः (dvādaśāhābhiḥ)
Dative द्वादशाहायै (dvādaśāhāyai) द्वादशाहाभ्याम् (dvādaśāhābhyām) द्वादशाहाभ्यः (dvādaśāhābhyaḥ)
Ablative द्वादशाहायाः (dvādaśāhāyāḥ) द्वादशाहाभ्याम् (dvādaśāhābhyām) द्वादशाहाभ्यः (dvādaśāhābhyaḥ)
Genitive द्वादशाहायाः (dvādaśāhāyāḥ) द्वादशाहयोः (dvādaśāhayoḥ) द्वादशाहानाम् (dvādaśāhānām)
Locative द्वादशाहायाम् (dvādaśāhāyām) द्वादशाहयोः (dvādaśāhayoḥ) द्वादशाहासु (dvādaśāhāsu)
Neuter a-stem declension of द्वादशाह
Nom. sg. द्वादशाहम् (dvādaśāham)
Gen. sg. द्वादशाहस्य (dvādaśāhasya)
Singular Dual Plural
Nominative द्वादशाहम् (dvādaśāham) द्वादशाहे (dvādaśāhe) द्वादशाहानि (dvādaśāhāni)
Vocative द्वादशाह (dvādaśāha) द्वादशाहे (dvādaśāhe) द्वादशाहानि (dvādaśāhāni)
Accusative द्वादशाहम् (dvādaśāham) द्वादशाहे (dvādaśāhe) द्वादशाहानि (dvādaśāhāni)
Instrumental द्वादशाहेन (dvādaśāhena) द्वादशाहाभ्याम् (dvādaśāhābhyām) द्वादशाहैः (dvādaśāhaiḥ)
Dative द्वादशाहाय (dvādaśāhāya) द्वादशाहाभ्याम् (dvādaśāhābhyām) द्वादशाहेभ्यः (dvādaśāhebhyaḥ)
Ablative द्वादशाहात् (dvādaśāhāt) द्वादशाहाभ्याम् (dvādaśāhābhyām) द्वादशाहेभ्यः (dvādaśāhebhyaḥ)
Genitive द्वादशाहस्य (dvādaśāhasya) द्वादशाहयोः (dvādaśāhayoḥ) द्वादशाहानाम् (dvādaśāhānām)
Locative द्वादशाहे (dvādaśāhe) द्वादशाहयोः (dvādaśāhayoḥ) द्वादशाहेषु (dvādaśāheṣu)

References[edit]