ध्रुति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

From Proto-Indo-European *dʰrew- (to deceive, mislead). Cognate with Latin fraus and Parthian [Term?] (/⁠dr'w⁠/, to seduce, delude).

Pronunciation[edit]

Noun[edit]

ध्रुति (dhrúti) stemf

  1. misleading
  2. seduction

Declension[edit]

Feminine i-stem declension of ध्रुति (dhrúti)
Singular Dual Plural
Nominative ध्रुतिः
dhrútiḥ
ध्रुती
dhrútī
ध्रुतयः
dhrútayaḥ
Vocative ध्रुते
dhrúte
ध्रुती
dhrútī
ध्रुतयः
dhrútayaḥ
Accusative ध्रुतिम्
dhrútim
ध्रुती
dhrútī
ध्रुतीः
dhrútīḥ
Instrumental ध्रुत्या / ध्रुती¹
dhrútyā / dhrútī¹
ध्रुतिभ्याम्
dhrútibhyām
ध्रुतिभिः
dhrútibhiḥ
Dative ध्रुतये / ध्रुत्यै² / ध्रुती¹
dhrútaye / dhrútyai² / dhrútī¹
ध्रुतिभ्याम्
dhrútibhyām
ध्रुतिभ्यः
dhrútibhyaḥ
Ablative ध्रुतेः / ध्रुत्याः² / ध्रुत्यै³
dhrúteḥ / dhrútyāḥ² / dhrútyai³
ध्रुतिभ्याम्
dhrútibhyām
ध्रुतिभ्यः
dhrútibhyaḥ
Genitive ध्रुतेः / ध्रुत्याः² / ध्रुत्यै³
dhrúteḥ / dhrútyāḥ² / dhrútyai³
ध्रुत्योः
dhrútyoḥ
ध्रुतीनाम्
dhrútīnām
Locative ध्रुतौ / ध्रुत्याम्² / ध्रुता¹
dhrútau / dhrútyām² / dhrútā¹
ध्रुत्योः
dhrútyoḥ
ध्रुतिषु
dhrútiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References[edit]