नग्न

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Iranian *nagnás, from Proto-Indo-European *negʷ- (naked). Cognate with Avestan 𐬨𐬀𐬕𐬥𐬀 (maġna), Latin nūdus, Ancient Greek γυμνός (gumnós), English naked.

Pronunciation[edit]

Adjective[edit]

नग्न (nagná) stem

  1. naked, bare
    • c. 1700 BCE – 1200 BCE, Ṛgveda 8.79.2:
      अभ्यूर्णोति यन् नग्नं भिषक्ति विश्वं यत्तुरम् ।
      प्रेमन्धः ख्यन्निः श्रोणो भूत् ॥
      abhyūrṇoti yan nagnaṃ bhiṣakti viśvaṃ yatturam.
      premandhaḥ khyanniḥ śroṇo bhūt.
      [Soma] clothes everyone who is naked, he cures all that is sick;
      The blind man sees, the cripple walks.
  2. desolate, desert
  3. new

Declension[edit]

Masculine a-stem declension of नग्न (nagná)
Singular Dual Plural
Nominative नग्नः
nagnáḥ
नग्नौ / नग्ना¹
nagnaú / nagnā́¹
नग्नाः / नग्नासः¹
nagnā́ḥ / nagnā́saḥ¹
Vocative नग्न
nágna
नग्नौ / नग्ना¹
nágnau / nágnā¹
नग्नाः / नग्नासः¹
nágnāḥ / nágnāsaḥ¹
Accusative नग्नम्
nagnám
नग्नौ / नग्ना¹
nagnaú / nagnā́¹
नग्नान्
nagnā́n
Instrumental नग्नेन
nagnéna
नग्नाभ्याम्
nagnā́bhyām
नग्नैः / नग्नेभिः¹
nagnaíḥ / nagnébhiḥ¹
Dative नग्नाय
nagnā́ya
नग्नाभ्याम्
nagnā́bhyām
नग्नेभ्यः
nagnébhyaḥ
Ablative नग्नात्
nagnā́t
नग्नाभ्याम्
nagnā́bhyām
नग्नेभ्यः
nagnébhyaḥ
Genitive नग्नस्य
nagnásya
नग्नयोः
nagnáyoḥ
नग्नानाम्
nagnā́nām
Locative नग्ने
nagné
नग्नयोः
nagnáyoḥ
नग्नेषु
nagnéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of नग्ना (nagnā́)
Singular Dual Plural
Nominative नग्ना
nagnā́
नग्ने
nagné
नग्नाः
nagnā́ḥ
Vocative नग्ने
nágne
नग्ने
nágne
नग्नाः
nágnāḥ
Accusative नग्नाम्
nagnā́m
नग्ने
nagné
नग्नाः
nagnā́ḥ
Instrumental नग्नया / नग्ना¹
nagnáyā / nagnā́¹
नग्नाभ्याम्
nagnā́bhyām
नग्नाभिः
nagnā́bhiḥ
Dative नग्नायै
nagnā́yai
नग्नाभ्याम्
nagnā́bhyām
नग्नाभ्यः
nagnā́bhyaḥ
Ablative नग्नायाः / नग्नायै²
nagnā́yāḥ / nagnā́yai²
नग्नाभ्याम्
nagnā́bhyām
नग्नाभ्यः
nagnā́bhyaḥ
Genitive नग्नायाः / नग्नायै²
nagnā́yāḥ / nagnā́yai²
नग्नयोः
nagnáyoḥ
नग्नानाम्
nagnā́nām
Locative नग्नायाम्
nagnā́yām
नग्नयोः
nagnáyoḥ
नग्नासु
nagnā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of नग्न (nagná)
Singular Dual Plural
Nominative नग्नम्
nagnám
नग्ने
nagné
नग्नानि / नग्ना¹
nagnā́ni / nagnā́¹
Vocative नग्न
nágna
नग्ने
nágne
नग्नानि / नग्ना¹
nágnāni / nágnā¹
Accusative नग्नम्
nagnám
नग्ने
nagné
नग्नानि / नग्ना¹
nagnā́ni / nagnā́¹
Instrumental नग्नेन
nagnéna
नग्नाभ्याम्
nagnā́bhyām
नग्नैः / नग्नेभिः¹
nagnaíḥ / nagnébhiḥ¹
Dative नग्नाय
nagnā́ya
नग्नाभ्याम्
nagnā́bhyām
नग्नेभ्यः
nagnébhyaḥ
Ablative नग्नात्
nagnā́t
नग्नाभ्याम्
nagnā́bhyām
नग्नेभ्यः
nagnébhyaḥ
Genitive नग्नस्य
nagnásya
नग्नयोः
nagnáyoḥ
नग्नानाम्
nagnā́nām
Locative नग्ने
nagné
नग्नयोः
nagnáyoḥ
नग्नेषु
nagnéṣu
Notes
  • ¹Vedic

Noun[edit]

नग्न (nagná) stemm

  1. a naked mendicant (especially a बौद्ध, but also a mere hypocrite)

Declension[edit]

Masculine a-stem declension of नग्न (nagná)
Singular Dual Plural
Nominative नग्नः
nagnáḥ
नग्नौ / नग्ना¹
nagnaú / nagnā́¹
नग्नाः / नग्नासः¹
nagnā́ḥ / nagnā́saḥ¹
Vocative नग्न
nágna
नग्नौ / नग्ना¹
nágnau / nágnā¹
नग्नाः / नग्नासः¹
nágnāḥ / nágnāsaḥ¹
Accusative नग्नम्
nagnám
नग्नौ / नग्ना¹
nagnaú / nagnā́¹
नग्नान्
nagnā́n
Instrumental नग्नेन
nagnéna
नग्नाभ्याम्
nagnā́bhyām
नग्नैः / नग्नेभिः¹
nagnaíḥ / nagnébhiḥ¹
Dative नग्नाय
nagnā́ya
नग्नाभ्याम्
nagnā́bhyām
नग्नेभ्यः
nagnébhyaḥ
Ablative नग्नात्
nagnā́t
नग्नाभ्याम्
nagnā́bhyām
नग्नेभ्यः
nagnébhyaḥ
Genitive नग्नस्य
nagnásya
नग्नयोः
nagnáyoḥ
नग्नानाम्
nagnā́nām
Locative नग्ने
nagné
नग्नयोः
nagnáyoḥ
नग्नेषु
nagnéṣu
Notes
  • ¹Vedic

Derived terms[edit]

Descendants[edit]

References[edit]