निर्बुद्धि

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of निर्- (nir-, out) +‎ बुद्धि (búddhi, intelligence)

Pronunciation[edit]

Noun[edit]

निर्बुद्धि (nirbúddhi) stemm

  1. idiot, fool

Declension[edit]

Masculine i-stem declension of निर्बुद्धि (nirbúddhi)
Singular Dual Plural
Nominative निर्बुद्धिः
nirbúddhiḥ
निर्बुद्धी
nirbúddhī
निर्बुद्धयः
nirbúddhayaḥ
Vocative निर्बुद्धे
nírbuddhe
निर्बुद्धी
nírbuddhī
निर्बुद्धयः
nírbuddhayaḥ
Accusative निर्बुद्धिम्
nirbúddhim
निर्बुद्धी
nirbúddhī
निर्बुद्धीन्
nirbúddhīn
Instrumental निर्बुद्धिना / निर्बुद्ध्या¹
nirbúddhinā / nirbúddhyā¹
निर्बुद्धिभ्याम्
nirbúddhibhyām
निर्बुद्धिभिः
nirbúddhibhiḥ
Dative निर्बुद्धये
nirbúddhaye
निर्बुद्धिभ्याम्
nirbúddhibhyām
निर्बुद्धिभ्यः
nirbúddhibhyaḥ
Ablative निर्बुद्धेः
nirbúddheḥ
निर्बुद्धिभ्याम्
nirbúddhibhyām
निर्बुद्धिभ्यः
nirbúddhibhyaḥ
Genitive निर्बुद्धेः
nirbúddheḥ
निर्बुद्ध्योः
nirbúddhyoḥ
निर्बुद्धीनाम्
nirbúddhīnām
Locative निर्बुद्धौ / निर्बुद्धा¹
nirbúddhau / nirbúddhā¹
निर्बुद्ध्योः
nirbúddhyoḥ
निर्बुद्धिषु
nirbúddhiṣu
Notes
  • ¹Vedic

Adjective[edit]

निर्बुद्धि (nirbúddhi) stem

  1. senseless, stupid, ignorant

Declension[edit]

Masculine i-stem declension of निर्बुद्धि (nirbúddhi)
Singular Dual Plural
Nominative निर्बुद्धिः
nirbúddhiḥ
निर्बुद्धी
nirbúddhī
निर्बुद्धयः
nirbúddhayaḥ
Vocative निर्बुद्धे
nírbuddhe
निर्बुद्धी
nírbuddhī
निर्बुद्धयः
nírbuddhayaḥ
Accusative निर्बुद्धिम्
nirbúddhim
निर्बुद्धी
nirbúddhī
निर्बुद्धीन्
nirbúddhīn
Instrumental निर्बुद्धिना / निर्बुद्ध्या¹
nirbúddhinā / nirbúddhyā¹
निर्बुद्धिभ्याम्
nirbúddhibhyām
निर्बुद्धिभिः
nirbúddhibhiḥ
Dative निर्बुद्धये
nirbúddhaye
निर्बुद्धिभ्याम्
nirbúddhibhyām
निर्बुद्धिभ्यः
nirbúddhibhyaḥ
Ablative निर्बुद्धेः
nirbúddheḥ
निर्बुद्धिभ्याम्
nirbúddhibhyām
निर्बुद्धिभ्यः
nirbúddhibhyaḥ
Genitive निर्बुद्धेः
nirbúddheḥ
निर्बुद्ध्योः
nirbúddhyoḥ
निर्बुद्धीनाम्
nirbúddhīnām
Locative निर्बुद्धौ / निर्बुद्धा¹
nirbúddhau / nirbúddhā¹
निर्बुद्ध्योः
nirbúddhyoḥ
निर्बुद्धिषु
nirbúddhiṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of निर्बुद्धी (nirbúddhī)
Singular Dual Plural
Nominative निर्बुद्धी
nirbúddhī
निर्बुद्ध्यौ / निर्बुद्धी¹
nirbúddhyau / nirbúddhī¹
निर्बुद्ध्यः / निर्बुद्धीः¹
nirbúddhyaḥ / nirbúddhīḥ¹
Vocative निर्बुद्धि
nírbuddhi
निर्बुद्ध्यौ / निर्बुद्धी¹
nírbuddhyau / nírbuddhī¹
निर्बुद्ध्यः / निर्बुद्धीः¹
nírbuddhyaḥ / nírbuddhīḥ¹
Accusative निर्बुद्धीम्
nirbúddhīm
निर्बुद्ध्यौ / निर्बुद्धी¹
nirbúddhyau / nirbúddhī¹
निर्बुद्धीः
nirbúddhīḥ
Instrumental निर्बुद्ध्या
nirbúddhyā
निर्बुद्धीभ्याम्
nirbúddhībhyām
निर्बुद्धीभिः
nirbúddhībhiḥ
Dative निर्बुद्ध्यै
nirbúddhyai
निर्बुद्धीभ्याम्
nirbúddhībhyām
निर्बुद्धीभ्यः
nirbúddhībhyaḥ
Ablative निर्बुद्ध्याः / निर्बुद्ध्यै²
nirbúddhyāḥ / nirbúddhyai²
निर्बुद्धीभ्याम्
nirbúddhībhyām
निर्बुद्धीभ्यः
nirbúddhībhyaḥ
Genitive निर्बुद्ध्याः / निर्बुद्ध्यै²
nirbúddhyāḥ / nirbúddhyai²
निर्बुद्ध्योः
nirbúddhyoḥ
निर्बुद्धीनाम्
nirbúddhīnām
Locative निर्बुद्ध्याम्
nirbúddhyām
निर्बुद्ध्योः
nirbúddhyoḥ
निर्बुद्धीषु
nirbúddhīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter i-stem declension of निर्बुद्धि (nirbúddhi)
Singular Dual Plural
Nominative निर्बुद्धि
nirbúddhi
निर्बुद्धिनी
nirbúddhinī
निर्बुद्धीनि / निर्बुद्धि¹ / निर्बुद्धी¹
nirbúddhīni / nirbúddhi¹ / nirbúddhī¹
Vocative निर्बुद्धि / निर्बुद्धे
nírbuddhi / nírbuddhe
निर्बुद्धिनी
nírbuddhinī
निर्बुद्धीनि / निर्बुद्धि¹ / निर्बुद्धी¹
nírbuddhīni / nírbuddhi¹ / nírbuddhī¹
Accusative निर्बुद्धि
nirbúddhi
निर्बुद्धिनी
nirbúddhinī
निर्बुद्धीनि / निर्बुद्धि¹ / निर्बुद्धी¹
nirbúddhīni / nirbúddhi¹ / nirbúddhī¹
Instrumental निर्बुद्धिना / निर्बुद्ध्या¹
nirbúddhinā / nirbúddhyā¹
निर्बुद्धिभ्याम्
nirbúddhibhyām
निर्बुद्धिभिः
nirbúddhibhiḥ
Dative निर्बुद्धिने / निर्बुद्धये¹
nirbúddhine / nirbúddhaye¹
निर्बुद्धिभ्याम्
nirbúddhibhyām
निर्बुद्धिभ्यः
nirbúddhibhyaḥ
Ablative निर्बुद्धिनः / निर्बुद्धेः¹
nirbúddhinaḥ / nirbúddheḥ¹
निर्बुद्धिभ्याम्
nirbúddhibhyām
निर्बुद्धिभ्यः
nirbúddhibhyaḥ
Genitive निर्बुद्धिनः / निर्बुद्धेः¹
nirbúddhinaḥ / nirbúddheḥ¹
निर्बुद्धिनोः
nirbúddhinoḥ
निर्बुद्धीनाम्
nirbúddhīnām
Locative निर्बुद्धिनि / निर्बुद्धौ¹ / निर्बुद्धा¹
nirbúddhini / nirbúddhau¹ / nirbúddhā¹
निर्बुद्धिनोः
nirbúddhinoḥ
निर्बुद्धिषु
nirbúddhiṣu
Notes
  • ¹Vedic

References[edit]