नृम्ण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From नृ (nṛ́).

Pronunciation[edit]

Noun[edit]

नृम्ण (nṛmṇá) stemn

  1. manhood, virtus, virility, power, strength, courage

Declension[edit]

Neuter a-stem declension of नृम्ण (nṛmṇá)
Singular Dual Plural
Nominative नृम्णम्
nṛmṇám
नृम्णे
nṛmṇé
नृम्णानि / नृम्णा¹
nṛmṇā́ni / nṛmṇā́¹
Vocative नृम्ण
nṛ́mṇa
नृम्णे
nṛ́mṇe
नृम्णानि / नृम्णा¹
nṛ́mṇāni / nṛ́mṇā¹
Accusative नृम्णम्
nṛmṇám
नृम्णे
nṛmṇé
नृम्णानि / नृम्णा¹
nṛmṇā́ni / nṛmṇā́¹
Instrumental नृम्णेन
nṛmṇéna
नृम्णाभ्याम्
nṛmṇā́bhyām
नृम्णैः / नृम्णेभिः¹
nṛmṇaíḥ / nṛmṇébhiḥ¹
Dative नृम्णाय
nṛmṇā́ya
नृम्णाभ्याम्
nṛmṇā́bhyām
नृम्णेभ्यः
nṛmṇébhyaḥ
Ablative नृम्णात्
nṛmṇā́t
नृम्णाभ्याम्
nṛmṇā́bhyām
नृम्णेभ्यः
nṛmṇébhyaḥ
Genitive नृम्णस्य
nṛmṇásya
नृम्णयोः
nṛmṇáyoḥ
नृम्णानाम्
nṛmṇā́nām
Locative नृम्णे
nṛmṇé
नृम्णयोः
nṛmṇáyoḥ
नृम्णेषु
nṛmṇéṣu
Notes
  • ¹Vedic