पयोहिम

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From पयस् (páyas, milk, liquid) +‎ हिम (himá, frost, cold).

Pronunciation[edit]

Noun[edit]

पयोहिम (payohima) stemn

  1. (neologism) ice cream

Declension[edit]

Neuter a-stem declension of पयोहिम (payohima)
Singular Dual Plural
Nominative पयोहिमम्
payohimam
पयोहिमे
payohime
पयोहिमानि / पयोहिमा¹
payohimāni / payohimā¹
Vocative पयोहिम
payohima
पयोहिमे
payohime
पयोहिमानि / पयोहिमा¹
payohimāni / payohimā¹
Accusative पयोहिमम्
payohimam
पयोहिमे
payohime
पयोहिमानि / पयोहिमा¹
payohimāni / payohimā¹
Instrumental पयोहिमेन
payohimena
पयोहिमाभ्याम्
payohimābhyām
पयोहिमैः / पयोहिमेभिः¹
payohimaiḥ / payohimebhiḥ¹
Dative पयोहिमाय
payohimāya
पयोहिमाभ्याम्
payohimābhyām
पयोहिमेभ्यः
payohimebhyaḥ
Ablative पयोहिमात्
payohimāt
पयोहिमाभ्याम्
payohimābhyām
पयोहिमेभ्यः
payohimebhyaḥ
Genitive पयोहिमस्य
payohimasya
पयोहिमयोः
payohimayoḥ
पयोहिमानाम्
payohimānām
Locative पयोहिमे
payohime
पयोहिमयोः
payohimayoḥ
पयोहिमेषु
payohimeṣu
Notes
  • ¹Vedic