पायु

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology 1[edit]

From Proto-Indo-Aryan *pāyúṣ.

Pronunciation[edit]

Noun[edit]

पायु (pā́yu) stemm

  1. (anatomy) anus
Declension[edit]
Masculine u-stem declension of पायु (pā́yu)
Singular Dual Plural
Nominative पायुः
pā́yuḥ
पायू
pā́yū
पायवः
pā́yavaḥ
Vocative पायो
pā́yo
पायू
pā́yū
पायवः
pā́yavaḥ
Accusative पायुम्
pā́yum
पायू
pā́yū
पायून्
pā́yūn
Instrumental पायुना / पाय्वा¹
pā́yunā / pā́yvā¹
पायुभ्याम्
pā́yubhyām
पायुभिः
pā́yubhiḥ
Dative पायवे / पाय्वे¹
pā́yave / pā́yve¹
पायुभ्याम्
pā́yubhyām
पायुभ्यः
pā́yubhyaḥ
Ablative पायोः / पाय्वः¹
pā́yoḥ / pā́yvaḥ¹
पायुभ्याम्
pā́yubhyām
पायुभ्यः
pā́yubhyaḥ
Genitive पायोः / पाय्वः¹
pā́yoḥ / pā́yvaḥ¹
पाय्वोः
pā́yvoḥ
पायूनाम्
pā́yūnām
Locative पायौ
pā́yau
पाय्वोः
pā́yvoḥ
पायुषु
pā́yuṣu
Notes
  • ¹Vedic

Etymology 2[edit]

From Proto-Indo-Aryan *paHyúṣ, from Proto-Indo-Iranian *paHyúš, from Proto-Indo-European *peh₂- (to protect) (whence also Sanskrit पाति (pā́ti)). Cognate with Ancient Greek πῶυ (pôu, flock of sheep).

Noun[edit]

पायु (pāyú) stemm

  1. guard, protector, (especially instrumental plural "with protecting powers or actions, helpfully")
  2. name of a man (RV. VI, 47, 24)
Declension[edit]
Masculine u-stem declension of पायु (pāyú)
Singular Dual Plural
Nominative पायुः
pāyúḥ
पायू
pāyū́
पायवः
pāyávaḥ
Vocative पायो
pā́yo
पायू
pā́yū
पायवः
pā́yavaḥ
Accusative पायुम्
pāyúm
पायू
pāyū́
पायून्
pāyū́n
Instrumental पायुना / पाय्वा¹
pāyúnā / pāyvā́¹
पायुभ्याम्
pāyúbhyām
पायुभिः
pāyúbhiḥ
Dative पायवे / पाय्वे¹
pāyáve / pāyvé¹
पायुभ्याम्
pāyúbhyām
पायुभ्यः
pāyúbhyaḥ
Ablative पायोः / पाय्वः¹
pāyóḥ / pāyváḥ¹
पायुभ्याम्
pāyúbhyām
पायुभ्यः
pāyúbhyaḥ
Genitive पायोः / पाय्वः¹
pāyóḥ / pāyváḥ¹
पाय्वोः
pāyvóḥ
पायूनाम्
pāyūnā́m
Locative पायौ
pāyaú
पाय्वोः
pāyvóḥ
पायुषु
pāyúṣu
Notes
  • ¹Vedic
Descendants[edit]
  • Telugu: పాయువు (pāyuvu)