पितृयाण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

पितृ (pitṛ, father) +‎ यान (yāna, leading, path)

Adjective[edit]

पितृयाण (pitṛyāṇa)

  1. leading to the fathers (RV., AV., ChUp.)

Declension[edit]

Masculine a-stem declension of पितृयाण
Nom. sg. पितृयाणः (pitṛyāṇaḥ)
Gen. sg. पितृयाणस्य (pitṛyāṇasya)
Singular Dual Plural
Nominative पितृयाणः (pitṛyāṇaḥ) पितृयाणौ (pitṛyāṇau) पितृयाणाः (pitṛyāṇāḥ)
Vocative पितृयाण (pitṛyāṇa) पितृयाणौ (pitṛyāṇau) पितृयाणाः (pitṛyāṇāḥ)
Accusative पितृयाणम् (pitṛyāṇam) पितृयाणौ (pitṛyāṇau) पितृयाणान् (pitṛyāṇān)
Instrumental पितृयाणेन (pitṛyāṇena) पितृयाणाभ्याम् (pitṛyāṇābhyām) पितृयाणैः (pitṛyāṇaiḥ)
Dative पितृयाणाय (pitṛyāṇāya) पितृयाणाभ्याम् (pitṛyāṇābhyām) पितृयाणेभ्यः (pitṛyāṇebhyaḥ)
Ablative पितृयाणात् (pitṛyāṇāt) पितृयाणाभ्याम् (pitṛyāṇābhyām) पितृयाणेभ्यः (pitṛyāṇebhyaḥ)
Genitive पितृयाणस्य (pitṛyāṇasya) पितृयाणयोः (pitṛyāṇayoḥ) पितृयाणानाम् (pitṛyāṇānām)
Locative पितृयाणे (pitṛyāṇe) पितृयाणयोः (pitṛyāṇayoḥ) पितृयाणेषु (pitṛyāṇeṣu)
Feminine ā-stem declension of पितृयाण
Nom. sg. पितृयाणा (pitṛyāṇā)
Gen. sg. पितृयाणायाः (pitṛyāṇāyāḥ)
Singular Dual Plural
Nominative पितृयाणा (pitṛyāṇā) पितृयाणे (pitṛyāṇe) पितृयाणाः (pitṛyāṇāḥ)
Vocative पितृयाणे (pitṛyāṇe) पितृयाणे (pitṛyāṇe) पितृयाणाः (pitṛyāṇāḥ)
Accusative पितृयाणाम् (pitṛyāṇām) पितृयाणे (pitṛyāṇe) पितृयाणाः (pitṛyāṇāḥ)
Instrumental पितृयाणया (pitṛyāṇayā) पितृयाणाभ्याम् (pitṛyāṇābhyām) पितृयाणाभिः (pitṛyāṇābhiḥ)
Dative पितृयाणायै (pitṛyāṇāyai) पितृयाणाभ्याम् (pitṛyāṇābhyām) पितृयाणाभ्यः (pitṛyāṇābhyaḥ)
Ablative पितृयाणायाः (pitṛyāṇāyāḥ) पितृयाणाभ्याम् (pitṛyāṇābhyām) पितृयाणाभ्यः (pitṛyāṇābhyaḥ)
Genitive पितृयाणायाः (pitṛyāṇāyāḥ) पितृयाणयोः (pitṛyāṇayoḥ) पितृयाणानाम् (pitṛyāṇānām)
Locative पितृयाणायाम् (pitṛyāṇāyām) पितृयाणयोः (pitṛyāṇayoḥ) पितृयाणासु (pitṛyāṇāsu)
Neuter a-stem declension of पितृयाण
Nom. sg. पितृयाणम् (pitṛyāṇam)
Gen. sg. पितृयाणस्य (pitṛyāṇasya)
Singular Dual Plural
Nominative पितृयाणम् (pitṛyāṇam) पितृयाणे (pitṛyāṇe) पितृयाणानि (pitṛyāṇāni)
Vocative पितृयाण (pitṛyāṇa) पितृयाणे (pitṛyāṇe) पितृयाणानि (pitṛyāṇāni)
Accusative पितृयाणम् (pitṛyāṇam) पितृयाणे (pitṛyāṇe) पितृयाणानि (pitṛyāṇāni)
Instrumental पितृयाणेन (pitṛyāṇena) पितृयाणाभ्याम् (pitṛyāṇābhyām) पितृयाणैः (pitṛyāṇaiḥ)
Dative पितृयाणाय (pitṛyāṇāya) पितृयाणाभ्याम् (pitṛyāṇābhyām) पितृयाणेभ्यः (pitṛyāṇebhyaḥ)
Ablative पितृयाणात् (pitṛyāṇāt) पितृयाणाभ्याम् (pitṛyāṇābhyām) पितृयाणेभ्यः (pitṛyāṇebhyaḥ)
Genitive पितृयाणस्य (pitṛyāṇasya) पितृयाणयोः (pitṛyāṇayoḥ) पितृयाणानाम् (pitṛyāṇānām)
Locative पितृयाणे (pitṛyāṇe) पितृयाणयोः (pitṛyāṇayoḥ) पितृयाणेषु (pitṛyāṇeṣu)

Noun[edit]

पितृयाण (pitṛyāṇa) stemm

  1. the path leading to the fathers, a spiritual journey to an afterlife (RV., AV., MBh., etc.)

Declension[edit]

Masculine a-stem declension of पितृयाण
Nom. sg. पितृयाणः (pitṛyāṇaḥ)
Gen. sg. पितृयाणस्य (pitṛyāṇasya)
Singular Dual Plural
Nominative पितृयाणः (pitṛyāṇaḥ) पितृयाणौ (pitṛyāṇau) पितृयाणाः (pitṛyāṇāḥ)
Vocative पितृयाण (pitṛyāṇa) पितृयाणौ (pitṛyāṇau) पितृयाणाः (pitṛyāṇāḥ)
Accusative पितृयाणम् (pitṛyāṇam) पितृयाणौ (pitṛyāṇau) पितृयाणान् (pitṛyāṇān)
Instrumental पितृयाणेन (pitṛyāṇena) पितृयाणाभ्याम् (pitṛyāṇābhyām) पितृयाणैः (pitṛyāṇaiḥ)
Dative पितृयाणाय (pitṛyāṇāya) पितृयाणाभ्याम् (pitṛyāṇābhyām) पितृयाणेभ्यः (pitṛyāṇebhyaḥ)
Ablative पितृयाणात् (pitṛyāṇāt) पितृयाणाभ्याम् (pitṛyāṇābhyām) पितृयाणेभ्यः (pitṛyāṇebhyaḥ)
Genitive पितृयाणस्य (pitṛyāṇasya) पितृयाणयोः (pitṛyāṇayoḥ) पितृयाणानाम् (pitṛyāṇānām)
Locative पितृयाणे (pitṛyāṇe) पितृयाणयोः (pitṛyāṇayoḥ) पितृयाणेषु (pitṛyāṇeṣu)

Noun[edit]

पितृयाण (pitṛyāṇa) stemn

  1. the vehicle of the fathers, on which virtuous people are taken to heaven (W.)

Declension[edit]

Neuter a-stem declension of पितृयाण
Nom. sg. पितृयाणम् (pitṛyāṇam)
Gen. sg. पितृयाणस्य (pitṛyāṇasya)
Singular Dual Plural
Nominative पितृयाणम् (pitṛyāṇam) पितृयाणे (pitṛyāṇe) पितृयाणानि (pitṛyāṇāni)
Vocative पितृयाण (pitṛyāṇa) पितृयाणे (pitṛyāṇe) पितृयाणानि (pitṛyāṇāni)
Accusative पितृयाणम् (pitṛyāṇam) पितृयाणे (pitṛyāṇe) पितृयाणानि (pitṛyāṇāni)
Instrumental पितृयाणेन (pitṛyāṇena) पितृयाणाभ्याम् (pitṛyāṇābhyām) पितृयाणैः (pitṛyāṇaiḥ)
Dative पितृयाणाय (pitṛyāṇāya) पितृयाणाभ्याम् (pitṛyāṇābhyām) पितृयाणेभ्यः (pitṛyāṇebhyaḥ)
Ablative पितृयाणात् (pitṛyāṇāt) पितृयाणाभ्याम् (pitṛyāṇābhyām) पितृयाणेभ्यः (pitṛyāṇebhyaḥ)
Genitive पितृयाणस्य (pitṛyāṇasya) पितृयाणयोः (pitṛyāṇayoḥ) पितृयाणानाम् (pitṛyāṇānām)
Locative पितृयाणे (pitṛyāṇe) पितृयाणयोः (pitṛyāṇayoḥ) पितृयाणेषु (pitṛyāṇeṣu)

References[edit]