पिप्पलि

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Derived from पिप्पल (píppala).[1]

Pronunciation[edit]

Noun[edit]

पिप्पलि (pippali) stemf

  1. berry
  2. peppercorn
  3. long pepper

Declension[edit]

Feminine i-stem declension of पिप्पलि
Nom. sg. पिप्पलिः (pippaliḥ)
Gen. sg. पिप्पल्याः / पिप्पलेः (pippalyāḥ / pippaleḥ)
Singular Dual Plural
Nominative पिप्पलिः (pippaliḥ) पिप्पली (pippalī) पिप्पलयः (pippalayaḥ)
Vocative पिप्पले (pippale) पिप्पली (pippalī) पिप्पलयः (pippalayaḥ)
Accusative पिप्पलिम् (pippalim) पिप्पली (pippalī) पिप्पलीः (pippalīḥ)
Instrumental पिप्पल्या (pippalyā) पिप्पलिभ्याम् (pippalibhyām) पिप्पलिभिः (pippalibhiḥ)
Dative पिप्पल्यै / पिप्पलये (pippalyai / pippalaye) पिप्पलिभ्याम् (pippalibhyām) पिप्पलिभ्यः (pippalibhyaḥ)
Ablative पिप्पल्याः / पिप्पलेः (pippalyāḥ / pippaleḥ) पिप्पलिभ्याम् (pippalibhyām) पिप्पलिभ्यः (pippalibhyaḥ)
Genitive पिप्पल्याः / पिप्पलेः (pippalyāḥ / pippaleḥ) पिप्पल्योः (pippalyoḥ) पिप्पलीनाम् (pippalīnām)
Locative पिप्पल्याम् / पिप्पलौ (pippalyām / pippalau) पिप्पल्योः (pippalyoḥ) पिप्पलिषु (pippaliṣu)

Noun[edit]

पिप्पलि (pippali) stemn

  1. (with वसिष्ठस्य (vasiṣṭhasya)) name of a sāman

Declension[edit]

Neuter i-stem declension of पिप्पलि
Nom. sg. पिप्पलि (pippali)
Gen. sg. पिप्पलिनः (pippalinaḥ)
Singular Dual Plural
Nominative पिप्पलि (pippali) पिप्पलिनी (pippalinī) पिप्पलीनि (pippalīni)
Vocative पिप्पलि (pippali) पिप्पलिनी (pippalinī) पिप्पलीनि (pippalīni)
Accusative पिप्पलि (pippali) पिप्पलिनी (pippalinī) पिप्पलीनि (pippalīni)
Instrumental पिप्पलिना (pippalinā) पिप्पलिभ्याम् (pippalibhyām) पिप्पलिभिः (pippalibhiḥ)
Dative पिप्पलिने (pippaline) पिप्पलिभ्याम् (pippalibhyām) पिप्पलिभ्यः (pippalibhyaḥ)
Ablative पिप्पलिनः (pippalinaḥ) पिप्पलिभ्याम् (pippalibhyām) पिप्पलिभ्यः (pippalibhyaḥ)
Genitive पिप्पलिनः (pippalinaḥ) पिप्पलिनोः (pippalinoḥ) पिप्पलीनाम् (pippalīnām)
Locative पिप्पलिनि (pippalini) पिप्पलिनोः (pippalinoḥ) पिप्पलिषु (pippaliṣu)

Descendants[edit]

Borrowings

References[edit]

  1. ^ Mayrhofer, Manfred (1996) “píppala-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 133